SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ जायतेअं न इच्छंति, पावगं जलइत्तए । तिक्खमन्नयरंसत्थं, सव्वओऽवि दुरासयं ॥ ३२ ॥ पाईणं पडिणं वावि, उड़े अणुदिसामवि । अहे दाहिणओ वावि, दहे उत्तरओवि अ॥ ३३ ॥ भूआणमेसमाधाओ, हव्ववाहो न संसओ । तं पईवपयावट्ठा, संजया किंचि नारभे ॥ ३४ ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवढणं । तेउका यसमारंभ, जावजीवाइ वजए ॥ ३५॥ साम्प्रतं नवमस्थानविधिमाह-'जायतेति सूत्र, जाततेजा-अग्निः तं जाततेजसं नेच्छन्ति मन:प्रभृतिभिरपि 'पापकं' पाप एव पापकस्तं, प्रभूतसत्त्वापकारित्वेनाशुभमित्यर्थः, किं नेच्छन्तीत्याह-'ज्वालयितुम्' उत्पादयितुं वृद्धिं वा नेतुं, किंविशिष्टमित्याह-'तीक्ष्णं' छेदकरणात्मकम् 'अन्यतरत्शस्त्रं सर्वशस्त्रम् , एकधारादिशस्त्रव्यवच्छेदेन सर्वतोधारशस्त्रकल्पमिति भावः, अत एव 'सर्वतोऽपि दुराश्रयं सर्वतोधारखेनानाश्रयणीयमिति सूत्रार्थः ॥ ३२॥ एतदेव स्पष्टयन्नाह–पाईण'ति सूत्रं, 'प्राच्या प्रतीच्यां वापि' पूर्वायां प|श्चिमायां चेत्यर्थः, ऊर्द्धमनुदिक्ष्वपि, 'सुपां सुपो भवन्तीति सप्तम्यर्थे षष्ठी, विदिश्वपीत्यर्थः, अधो दक्षिणत|श्चापि 'दहति' दाह्यं भस्मीकरोत्युत्तरतोऽपि च, सर्वासु दिक्ष विदिक्ष च दहतीति सूत्रार्थः॥ ३३ ॥ यतश्च १वाचा कायेन चेच्छादर्शकचेष्टानिरोधात्. २ 'नव पूर्वा वादी' अदिदादौ खसुपि वा पूर्वादयो नव सर्वादिरिति शाकटायनसूत्ररहस्यान्नापप्रयोगशङ्का. 六六六六六中六字K Jain Education Intel For Private Personal Use Only hinelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy