________________
दशवैका. हारि-वृत्तिः
६ धर्मार्थकामा० २ उद्देश:
॥२०
॥
विकायसमारंभ, जावजीवाइ वज्जए ॥ २८॥ आउकायं न हिंसंति, मणसा वयस कायसा । तिविहेण करणजोएण, संजया सुसमाहिआ ॥ २९ ॥ आउकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥ ३० ॥ तम्हा
एअं विआणित्ता, दोसं दुग्गइवडणं । आउकायसमारंभं जावजीवाइ वजए ॥३१॥ उक्तं व्रतषम् , अधुना कायषट्रमुच्यते, तत्र पृथिवीकायमधिकृत्याह-'पुढवि'त्ति सूत्रं, पृथ्वीकायं न हिंसन्त्यालेखनादिना प्रकारेण मनसा वाचा कायेन, उपलक्षणमेतदत एवाह-त्रिविधेन करणयोगेन' मनःप्रभृ-४ तिभिः करणादिरूपेण, के न हिंसन्तीत्याह-संयता' साधवः 'सुसमाहिता' उद्युक्ता इति सूत्रार्थः॥२६॥ अत्रैव हिंसादोषमाह-पुढवित्ति सूत्रं, पृथिवीकायं हिंसन्नालेखनादिना प्रकारेण 'हिनस्त्येव' तुरवधारणार्थो व्यापादयत्येव, 'तदाश्रितान्' पृथिवीश्रितान् 'सांश्च विविधान् प्राणिनो' द्वीन्द्रियादीन् चशब्दात्स्थावरांश्चाप्कायादीन् 'चाक्षुषांश्चाचाक्षुषांश्च' चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः ॥२७॥ यस्मादेवं 'तम्ह'त्ति सूत्रं, तस्मादेवं विज्ञाय दोषं तत्तदाश्रितजीवहिंसालक्षणं 'दुर्गतिवर्धनं संसारवर्धनं पृथिवीकायसमारंभमालेखनादि 'यावजीवं' यावजीवमेव वर्जयेदिति सूत्रार्थः ॥ २८ ॥ उक्तः सप्तमस्थानविधिः, अधुनाऽष्टमस्थानविधिमधिकृत्योच्यते-'आउकार्य'ति सूत्रं, सूत्रत्रयमकायाभिलापेन नेयं, ततश्चायमप्युक्त एव २९-३०-३१॥
॥२००
Jain Educaton International
For Private & Personel Use Only
www.jainelibrary.org