________________
Jain Education Inte
व्यति भोक्ष्यते च ?, असंभव एव रात्रावेषणीयचरणस्येति सूत्रार्थः ॥ २३ ॥ एवं रात्रौ भोजने दोषमभिधायाधुना ग्रहणगतमाह – 'उदउल्लेति सूत्रं, उदका पूर्ववदेकग्रहणे तज्जातीयग्रहणात्सस्निग्धादिपरिग्रहः, तथा 'बीजसंसक्तं' बीजैः संसक्तं-मिश्रम्, ओदनादीति गम्यते, अथवा वीजानि पृथग्भूतान्येव, संसक्तं चारनालाद्यपरेणेति, तथा 'प्राणिनः' संपातिमप्रभृतयो निपतिता 'मह्यां' पृथिव्यां संभवन्ति, ननु दिवाप्येतत्संभवत्येव ?, सत्यं, किंतु परलोक भीरुश्चक्षुषा पश्यन् दिवा तान्युदकार्द्रादीनि विवर्जयेत्, रात्रौ तु तत्र कथं चरति संयमानुपरोधेन ?, असंभव एव शुद्धचरणस्येति सूत्रार्थः ॥ २४ ॥ उपसंहरन्नाह - 'एअं च'त्ति सूत्रं, 'एतं च' अनन्तरोदितं प्राणिहिंसारूपमन्यं चात्मविराधनादिलक्षणं दोषं दृष्ट्वा मतिचक्षुषा 'ज्ञातपुत्रेण ' भगवता 'भाषितम्' उक्तं 'सर्वाहारं' चतुर्विधमप्यशनादिलक्षणमाश्रित्य न भुञ्जते 'निर्ग्रन्थाः' साधवो रात्रि - भोजनमिति सूत्रार्थः ॥ २५ ॥
पुढविकार्य न हिंसंति, मणसा वयस कायस । तिविहेणं करणजोएणं, संजया सुसमाहि ॥ २६ ॥ पुढविकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खसे अ अक्खसे ॥ २७ ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । पुढ़
१ यद्यप्यवचूर्णिदीपिकयोर्नास्तीदं तथापि प्रतिग्रहप्रतिलेखनादोषसंपातिमसत्त्वोपरोधसंग्रहार्थं स्याच्चेन्नासंभव इति मन्ये, सर्वादर्शेषु दर्शनात्.
For Private & Personal Use Only
ainelibrary.org