SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ६ धर्मार्थ दशवैका० हारि-वृत्तिः कामा० २ उद्देशः ॥१९९॥ अहो निच्चं तवो कम्मं, सव्वबुद्धेहिं वण्णिअं । जाव लज्जासमा वित्ती, एगभत्तं च भोअणं ॥ २२ ॥ संतिमे सुहुमा पाणा, तसा अदुव थावरा । जाइं राओ अपासंतो, कहमेसणिअं चरे? ॥ २३ ॥ उदउल्लं बीअसंसत्तं, पाणा निवडिया महिं । दिआ ताई विवजिज्जा, राओ तत्थ कहं चरे? ॥२४॥ एअं च दोसं दट्टणं, नायपुत्तेण भासिअं। सव्वाहारं न भुंजंति, निग्गंथा राइभोअणं ॥२५॥ उक्तः पञ्चमस्थानविधिः, अधुना षष्ठमधिकृत्याह-'अहो'त्ति सूत्रं, 'अहो नित्यं तपःकम ति अहो-विस्मये नित्यं नामापायाभावेन तदन्यगुणवृद्धिसंभवादप्रतिपात्येव तपाकर्म-तपोऽनुष्ठानं 'सर्ववुद्ध' सर्वतीर्थकरैः 'वर्णितं' देशितं, किंविशिष्टमित्याह-यावल्लज्जासमा वृत्तिः' लज्जा-संयमस्तेन समा-सदृशी तुल्या संयमाविरोधिनीत्यर्थः वर्तनं वृत्तिः-देहपालना 'एकभक्तं च भोजनम्' एक भक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत्तथा, द्रव्यत एकम्-एकसंख्यानुगतं, भावत एकं-कर्मबन्धाभावादद्वितीयं, तदिवस एव रागादिरहितस्य अन्यथा भावत एकत्वाभावादिति सूत्रार्थः ॥ २२॥ रात्रिभोजने प्राणातिपातसंभवेन कर्मबन्धसद्वितीयता दर्शयति–'संतिम त्ति सूत्रं, सन्त्येते-प्रत्यक्षोपलभ्यमानस्वरूपाः सूक्ष्माः 'प्राणिनो' जीवाः नसा-द्वीन्द्रियादयः अथवा स्थावरा:-पृथिव्यादयः यान् प्राणिनो रात्रावपश्यन् चक्षुषा कथम् 'एषणीयं सत्त्वानुपरोधेन चरि ॥१९९॥ Jain Education InteANG For Private & Personel Use Only Jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy