________________
दशवैका ० हारि-वृत्तिः
॥ ८९ ॥
गोत्ति काऊण पडिसयाओ णिप्फेडिओ, कम्मं काउं ण याणेइ, अयाणंतो खणसंखडीए धाणिं काउं अजिण्णेण मओ, विसयविसहो मरिडं महिसो आयाओ, वाहिज्जइ य, सो य खंतो सामण्णपरियागं पालेऊण आउकखए कालगओ देवेसु उववण्णो, ओहिं पउंजइ, ओहिणा आभोएऊण तं चेल्लयं तेण पुव्वणेहेणं तेसिं गोहाणं हत्थओ किणइ, वेडब्बियभंडीए जोएइ, बाहेइ य गरुगं, तं अतरंतो वोढुं तोत्तएण विंधेउं भणइ-ण तरामि खंता! भिक्खं हिण्डिउं, एवं भूमीए सयणं लोयं काउं एवं ताणि वयणानि सव्वाणि उच्चारेइ जाव अविरययाए विणा न तरामि खंतति, ताहे एवं भणंतस्स तस्स महिसस्स इमं चित्तं जायं कहिं एरिसं वकं सुअं ति ?, ताहे ईहा हमग्गणगवेसणं करेइ, एवं चिंतयंतस्स तस्स जाईसरणं समुप्पन्नं, देवेण ओही पउत्ता, संबुद्धो, पच्छा भत्तं पञ्चकखाइत्ता देवलोगं गओ । एवं पए पए विसीदन्तो संकप्पस्स वसं गच्छइ, जम्हां एस दोसो तम्हा अट्ठा| रससीलंगसहस्साणं सारणाणिमित्तं एए अवराहपए वज्जेज्ज । तथा चाह
१. शठः, अयोग्य इति कृत्वा प्रतिश्रयात् निष्कासितः, कर्म कर्तुं न जानाति, अजानन् क्षणसंखण्डयां भ्राणि कृत्वाऽजीर्णेन मृतः, विषयविषार्तो मृत्वा महिषो जातः, वाह्यते च स च वृद्धः श्रामण्यपर्यायं पालयित्वा आयुःक्षये कालगतो देवेषूत्पन्नः अवधिं प्रयुणक्ति, अवधिना आभोगयित्वा तं धुकं तेन पूर्वस्नेहेन तेषां गोधानां हस्तात् क्रीणाति, वैक्रियगत्र्यां योजयति, वाहयति च गुरुकं, तं अशक्नुवन्तं वोढुं तोत्रकेण वैधयित्वा भणति न शक्नोमि वृद्ध! भिक्षां हिण्डितुम् एवं भूमौ शयनं, लोचं कर्तुम्, एवं तानि वचनानि सर्वाणि उच्चारयति यावदविरतिकया विना न शक्नोमि वृद्धेति, तदा एवं भणतस्तस्य महिषस्य इदं चित्तं जातं कुत्र ? एतादृशं वाक्यं श्रुतमिति, तदा ईहापोहमार्गणगवेषणाः करोति, एवं चिन्तयतस्तस्य जातिस्मरणं समुत्पन्नं, देवेनावधिः प्रयुक्तः संबुद्धः पश्चात् भक्तं प्रत्याख्याय देवलोकं गतः, एवं पदे पदे विषीदन् संकल्पस्य वशं गच्छति, यस्मात् एष दोषः तस्मादष्टादशशीलाङ्गसहस्राणां स्मरणनिमित्तं एतानि अपराधपदानि वर्जयेत्,
Jain Education International
For Private & Personal Use Only
२ श्रामण्यपूर्वकाध्य० संकल्पकक्षुलको ०
॥ ८९ ॥
www.jainelibrary.org