SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Jain Education I अट्ठारस उ सहस्सा सीलंगाणं जिणेहिं पन्नत्ता । तेसि पडि (रि) रक्खणट्ठा अवराहपए उ वज्जेज्जा ।। १७६ ॥ व्याख्या-अष्टादश सहस्राणि, तुरवधारणे, अष्टादशैव, शीलं - भावसमाधिलक्षणं तस्याङ्गानि - भेदाः कारणानि वा शीलाङ्गानि तेषां 'जिनैः' प्राग्निरूपितशब्दार्थेः 'प्रज्ञप्तानि' प्ररूपितानि, 'तेषां शीलाङ्गानां 'परिरक्षणार्थं परिरक्षणनिमित्तम् 'अपराधपदानि' प्राग्निरूपितवरूपाणि 'वर्जयेत्' जह्यादिति गाथार्थः ॥ १७६ ॥ साम्प्रतं शीलाङ्गसहस्रप्रतिपादनोपायभूतमिदं गाथासूत्रमाह जोए करणे सन्ना इंदिय भोमाइ समणधम्मे य । सीलंगसहस्साणं अट्ठारसगस्स निष्पत्ती ॥ १७७ ॥ सामण्णपुव्वयनिज्जुत्ती समत्ता ॥२॥ व्याख्या- तत्थ ताव जोगो तिविहो, कायेण वायाए मणेणं ति, करणं तिविहं- कयं कारियं अणुमोहयं, सन्ना चडव्विहा, तंजहा- आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा, इंदिए पंच, तंजहा- सोइंदिए चक्खिदिए घाणिंदिए जिन्भिदिए फासिंदिए, पुढविकाइयाइया पञ्च, बेइंदिया जाव पंचेंद्रिया अजीवनिकायपंचमा, समणधम्मो दसविहो, तंजहा खंती मुत्ती अज्जवे मद्दवे लाघवे सचे तवे संजमे य आकिंचणया बंभचेरवासे । १ तत्र तावद्योगस्त्रिविधः कायेन वाचा मनसेति करणं त्रिविधं कृतं कारितमनुमोदितं संज्ञा चतुर्विधा तद्यथा आहारसंज्ञा भयसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा, इन्द्रियाणि पञ्च तद्यथा श्रोत्रेन्द्रियं चक्षुरिन्द्रियं घ्राणेन्द्रियं जिहेन्द्रियं स्पर्शनेन्द्रियं पृथ्वीकायिकादयः पञ्च द्वीन्द्रिया यावत् पश्चेन्द्रियाः अजीवनिकायपञ्चमाः, श्रमणधर्मो दशविधः, तद्यथा- क्षान्तिर्मुक्तिरार्जवं मार्दवं लाघवं सत्यं तपः संयमश्च अकिञ्चनता ब्रह्मचर्यवासः, For Private & Personal Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy