________________
दशवैका०४ एसा ठाणपरूवणा, इयाणिं अट्ठारसण्हं सीलंगसहस्साणं समुक्त्तिणा-काएणं न करेमि आहारसन्नाप- श्रामण्यहारि-वृत्तिः डिविरए सोइंदियपरिसंवुडे पुढविकायसमारंभपडिविरए खंतिसंपजुत्ते, एस पढमो गमओ १, इयाणिं
बिइओभण्णइ-काएणंण करेमि आहारसण्णापडिविरए सोइंदियपरिसंवुडे पुढविकायसमारंभपडिविरए मुत्ति-| १८ सहस्रसंपजुत्ते, एस बीइओगमओ, इयाणिं तइयओएवं एएण कमेण जाव दसमो गमओ बंभचेरसंपउत्तो, एस दस- शीलाङ्गानि मओ गमओ। एए दस गमा पुढविकायसंजमं अमुंचमाणेण लद्धा, एवं आउकाएणवि दस चेव, एवं जाव अ-16 जीवकाएणवि दस चेव, एवमेयं अणूणं सयं गमयाणं सोइंदियसंवुडं अमुंचमाणेण लद्धं, एवं चक्खिदिएणवि सयं, घाणिदिएणवि सयं, जिभिदिएणवि सयं, फासिदिएणवि सयं, एवमेयाणि पंच गमसयाणि आहारसण्णापडिविरयममुंचमाणेणं लद्धाणि, एवं भयसण्णाएविपंच सयाणि, मेहुणसण्णाएवि पंचसयाणि, परिग्गह-६
१ एषा स्थानप्ररूपणा, इदानीं अष्टादशानां शीलासहस्राणां समुत्कीर्तना-कायेन न करोमि आहारसंज्ञाप्रतिविरतः श्रोत्रेन्द्रियसंवृतः पृथ्वीकायसमारम्भप्रति-५ * विरतः क्षान्तिसंप्रयुक्तः, एष प्रथमो गमः, इदानी द्वितीयो भण्यते-कायेन न करोमि आहारसंज्ञाप्रति विरतः श्रोत्रेन्द्रियसंवृतः पृथ्वीकायसमारम्भप्रतिविरतः मुक्ति
संप्रयुक्तः एष द्वितीयो गमः, इदानीं तृतीयः, एवमेतेन क्रमेण यावद्दशमो गमः ब्रह्मचर्यसंप्रयुक्तः एष दशमो गमः, एते दश गमाः पृथ्वीकायसंयमममुश्चता लब्धाः,* एवमकायेनाऽपि दशैव, एवं यावदजीवकायेनापि दशैव, एवमेतत् अनूनं शतं गमकानां श्रोत्रेन्द्रियसंवृतममुश्चता लब्धम् , एवं चक्षुरिन्दियेणापि शतं, घ्राणेन्द्रियेणापि शतं, जिहेन्द्रियेणापि शतं, स्पर्शनेन्द्रियेणापि शतं, एवमेतानि पञ्च गमशतानि आहारसंज्ञाप्रतिविरतममुञ्चता लब्धानि, एवं भयसंझयाऽपि पञ्च शतानि मैथुन
॥९ ॥ | संज्ञयाऽपि पञ्च शतानि परिप्रहसंज्ञयापि
Jain Education
a
l
For Private Personal Use Only
v.ininelibrary.org