SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ दशवैका०४ एसा ठाणपरूवणा, इयाणिं अट्ठारसण्हं सीलंगसहस्साणं समुक्त्तिणा-काएणं न करेमि आहारसन्नाप- श्रामण्यहारि-वृत्तिः डिविरए सोइंदियपरिसंवुडे पुढविकायसमारंभपडिविरए खंतिसंपजुत्ते, एस पढमो गमओ १, इयाणिं बिइओभण्णइ-काएणंण करेमि आहारसण्णापडिविरए सोइंदियपरिसंवुडे पुढविकायसमारंभपडिविरए मुत्ति-| १८ सहस्रसंपजुत्ते, एस बीइओगमओ, इयाणिं तइयओएवं एएण कमेण जाव दसमो गमओ बंभचेरसंपउत्तो, एस दस- शीलाङ्गानि मओ गमओ। एए दस गमा पुढविकायसंजमं अमुंचमाणेण लद्धा, एवं आउकाएणवि दस चेव, एवं जाव अ-16 जीवकाएणवि दस चेव, एवमेयं अणूणं सयं गमयाणं सोइंदियसंवुडं अमुंचमाणेण लद्धं, एवं चक्खिदिएणवि सयं, घाणिदिएणवि सयं, जिभिदिएणवि सयं, फासिदिएणवि सयं, एवमेयाणि पंच गमसयाणि आहारसण्णापडिविरयममुंचमाणेणं लद्धाणि, एवं भयसण्णाएविपंच सयाणि, मेहुणसण्णाएवि पंचसयाणि, परिग्गह-६ १ एषा स्थानप्ररूपणा, इदानीं अष्टादशानां शीलासहस्राणां समुत्कीर्तना-कायेन न करोमि आहारसंज्ञाप्रतिविरतः श्रोत्रेन्द्रियसंवृतः पृथ्वीकायसमारम्भप्रति-५ * विरतः क्षान्तिसंप्रयुक्तः, एष प्रथमो गमः, इदानी द्वितीयो भण्यते-कायेन न करोमि आहारसंज्ञाप्रति विरतः श्रोत्रेन्द्रियसंवृतः पृथ्वीकायसमारम्भप्रतिविरतः मुक्ति संप्रयुक्तः एष द्वितीयो गमः, इदानीं तृतीयः, एवमेतेन क्रमेण यावद्दशमो गमः ब्रह्मचर्यसंप्रयुक्तः एष दशमो गमः, एते दश गमाः पृथ्वीकायसंयमममुश्चता लब्धाः,* एवमकायेनाऽपि दशैव, एवं यावदजीवकायेनापि दशैव, एवमेतत् अनूनं शतं गमकानां श्रोत्रेन्द्रियसंवृतममुश्चता लब्धम् , एवं चक्षुरिन्दियेणापि शतं, घ्राणेन्द्रियेणापि शतं, जिहेन्द्रियेणापि शतं, स्पर्शनेन्द्रियेणापि शतं, एवमेतानि पञ्च गमशतानि आहारसंज्ञाप्रतिविरतममुञ्चता लब्धानि, एवं भयसंझयाऽपि पञ्च शतानि मैथुन ॥९ ॥ | संज्ञयाऽपि पञ्च शतानि परिप्रहसंज्ञयापि Jain Education a l For Private Personal Use Only v.ininelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy