________________
दश. १६ Jain Education In
सण्णाएवि पंच सयाणि, एवमेयाणि वीसं गमसयाणि ण करेमि अमुञ्चमाणेण लद्धाणि, एवं ण कारवेमित्ति वीसं सयाणि, करंतंपि अन्नं न समणुजाणामित्ति वीसं सयाणि, एवमेयाणि छ सहस्साणि कार्य अमुंचमाणेण लद्वाणि, एवं वायाएव छ सहस्साणि, एवं मणेणवि छ सहस्साणि । एवमेतेन प्रकारेण शीलाङ्गसहत्राणामष्टादशकस्य निष्पत्तिर्भवतीति गाथार्थः ॥ १७७ ॥ न केवलमयमधिकृतसूत्रोक्तः उक्तवच्छ्रामण्याकरणादश्रमणः किन्त्वाजीविकादिभयप्रव्रजितः संक्लिष्टचित्तो द्रव्यक्रियां कुर्वन्नप्यश्रमण एव - अत्याग्येव, कथम् ?, यत आह सूत्रकारः
वत्थगंधमलंकार, इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइति च ॥२॥ अस्य व्याख्या- 'वस्त्रगन्धालङ्कारानि'ति, अत्र वस्त्राणि - चीनांशुकादीनि गन्धाः - कोष्ठपुटादयः अलङ्काराः -कटकादयः, अनुखारोऽलाक्षणिकः, स्त्रियोऽनेकप्रकाराः, 'शयनानि पर्यङ्कादीनि चशब्द आसनाद्यनुक्तसमुच्चयार्थः, एतानि वस्त्रादीनि किम् ?, 'अच्छन्दा' अखवशा ये केचन 'न भुञ्जते' नासेवन्ते, किं बहुवचनोदेशेऽप्येकवचननिर्देशः ?, विचित्रत्वात्सूत्रगतेर्विपर्ययश्च भवत्येवेति कृत्वा, आह— 'नासौ त्यागीत्युच्यते' सुबन्धुवन्नासौ श्रमण इति सूत्रार्थः ॥ २ ॥ कः पुनः सुबन्धुरिति ?, अत्र कथानकम्-जया णंदो चंद्रगुत्तेण
१ पञ्च शतानि, एवमेतानि विंशतिर्गमशतानि न करोमीति अमुञ्चता लब्धानि एवं न कारयामीति विंशतिः शतानि कुर्वन्तमप्यन्यं न समनुजानामीति विंशतिः शतानि, एवमेतानि षट् सहस्राणि कायममुञ्चता लब्धानि एवं वाचाऽपि पट् सहस्राणि, एवं मनसाऽपि पद सहस्राणि यदा नन्दश्चन्द्रगुप्तेनं
For Private & Personal Use Only
jainelibrary.org