________________
दशवैका०
हारि-वृत्तिः ॥ ९१॥
SACHCRACROADCAREERACK
णिच्छुडो, तया तस्स दारेण निगच्छंतस्स दहिया चंदगुत्ते दिहि बंधेइ, एयं अक्खाणयं जहा आवस्सए जाव २ श्रामण्यबिंदुसारो राया जाओ, णंदसंतिओ य सुबंधू णाम अमच्चो, सो चाणक्कस्स पदोसमावण्णो छिद्दाणि मग्गइ, पूर्वकाध्य० अण्णया रायाणं विण्णवेइ-जइवि तुम्हे अम्हं वित्तंण देह तहावि अम्हेहिं तुम्ह हियं वत्तव्वं, भणियं च-तुम्ही सुबन्धूमाया चाणक्केण मारिया, रण्णा धाई पुच्छिया, आमंति, कारणं ण पुच्छियं, केणवि कारणेण रण्णो य सगासंदाहरणं चाणक्को आगओ, जाव दिहि न देई ताव चाणको चिंतेइ-रुट्ठो एस राया, अहं गयाउओत्तिकाउं दव्वं पुत्त|पउत्ताणं दाऊणं संगोवित्ता य गंधा संजोइआ, पत्तयं च लिहिऊण सोऽवि जोगो समुग्गे छूढो, समुग्गो य चउसु मंजूसासु छुढो, तासु छुभित्ता पुणो गन्धोवरए छढो, तं बहहिं कीलियाहिं सुघडियं करेत्ता दब्वजायं णातिवग्गं च धम्मे णिओइत्ता अडवीए गोकुलट्ठाणे इंगिणिमरणं अन्भुवगओ, रण्णा य पुच्छियं
SACROCOCC CCCACANCY
१ निक्षिप्तः (निष्काशितः), तदा तस्य द्वारेण निर्गच्छतो पुत्री चन्द्रगुप्ते दृष्टिं बध्नाति, एतदाख्यानक यथाऽऽवश्यके यावद्विन्दुसारो राजा जातः, नन्दसत्कश्च सुबन्धुनामाऽमायः, स चाणक्ये प्रवेषमापन्नः, छिद्राणि मार्गयति, अन्यदा राजानं विज्ञपयति-यद्यपि यूयमस्मभ्यं वित्तं न दत्य तथाप्यस्माभिर्युष्माकं हितं वक्तव्यं, भणितं च-युष्माकं माता चाणक्येन मारिता, राज्ञा धात्री पृष्टा, ओमिति, कारणं न पृष्टं, केनापि कारणेन राज्ञश्च सकाशं चाणक्य आगतः, यावदृष्टिं न ददाति तावचाणक्यः चिन्तयति-रुष्ट एष राजा, अहं गतायुरितिकृत्वा द्रव्यं पुत्रपौत्रेभ्यो दत्त्वा संगोप्य च गन्धाः संयोजिताः, पत्रकं च लिखित्वा सोऽपि योगः समुन्द्रे क्षिप्तः, समुद्गश्च चतसृषु मजूषासु क्षिप्तः, तासु क्षिप्त्वा पुनर्गन्धापवरके क्षिप्तः, तं बहूभिः कीलिकाभिः सुघटितं कृत्वा द्रव्यजातं ज्ञातिवर्ग च धर्मे नियोज्याटव्यां गोकुलस्थाने इङ्गिनीमरणमभ्युपगतवान् , राज्ञा च पृष्ट
॥९१॥
Jain Education
a
l
For Private & Personal use only
A
nw.jainelibrary.org