SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ चांणको किं करेइ ?, धाई य से सव्वं जहावत्तं परिकहेइ, गहियपरमत्थेण य भणियं अहो मया असमिक्खियं कयं, सव्यंतेउरजोहबलसमग्गो खामेडं निग्गओ, दिट्ठो अणेण करीसमज्झट्ठिओ, खामियं सबहुमाणं, भ णिओ अणेण-नगरं वच्चामो, भाइ-मए सव्वपरिचाओ कओत्ति । तओ सुबंधुणा राया विष्णविओ - अहं से पूयं करेमि अणुजाणह, अणुण्णाए धूवं डहिऊण तंमि चेव एगप्पएसे करीसस्सोवरि ते अंगारे परिद्ववेइ, सो य करीसो पलित्तो, दडो चाणक्को, ताहे सुबंधुणा राया विष्णविओ- चाणक्कस्स संतियं घरं ममं अणुजाणह, अणुण्णाए गओ, पचविक्खमाणेण य घरं दिट्ठो अपवरओ घट्टिओ, सुबंधू चिंतेह - किमवि इत्थत्ति कवाडे भंजित्ता उग्घाडिओ, मंजूस पासइ, सावि उग्घाडिया, जाव समुग्गं पासह, मघमघंतं गंधं सपत्तयं पेच्छह, तं पत्तयं वाएइ, तस्स य पतगस्स एसो अत्थो-जो एवं चुण्णयं अग्घाइ सो जइ हाइ वा समालभइ वा अलंकारेइ सीउद्गं पिवइ महईए सेजाए सुवइ जाणेण गच्छइ गंधव्वं वा सुणेइ एवमाई अण्णे वा इट्ठे १ चाणक्यः किं करोति ?, धात्री च तस्मै सर्वे यथावृत्तं परिकथयति, गृहीतपरमार्थेन च भणितं - अहो मया असमीक्षितं कृतं सर्वान्तःपुरयोधबलसमग्रः क्षमयितुं निर्गतः, दृष्टोऽनेन करीषमध्यस्थितः, क्षमितं सबहुमानं, भणितमनेन - नगरं व्रजामः, भणति – मया सर्व परित्यागः कृत इति । ततः सुबन्धुना राजा विज्ञप्तः -अहं तस्य पूजां करोमि अनुजानीत, अनुज्ञाते धूपं दग्ध्वा तस्मिन्नेवैकप्रदेशे करीषस्योपरि तानङ्गारान् परिस्थापयति, स च करीषः प्रदीप्तः, दग्धव्वाणक्यः, तदा सुबन्धुना राजा विज्ञप्तः चाणक्यस्य सत्कं गृहं मध्यमनुजानीत, अनुज्ञाते गतः, प्रत्युपेक्षमाणेन च गृहं दृष्टोऽपवरको घट्टितः, सुबन्धुश्चिन्तयति - किमप्यत्रेति कपाटी तत्वोद्घाटितः, मञ्जूषां पश्यति, साऽप्युद्घाटिता यावत्समुद्रं पश्यति, मघमघायमानं गन्धं सपत्रकं पश्यति, तं पत्रं वाचयति, तस्य च पत्रस्यैषोऽर्थः य एतचूर्ण जिघ्रति स यदि नाति वा समालभते वाऽलङ्कारयति शीतोदकं पिवति महत्यां शय्यायां खपिति यानेन गच्छति गान्धर्व वा शृणोति एवमादीनन्यानपि इष्टान् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy