________________
दशवैका ० हारि-वृत्तिः
॥ ९२ ॥
Jain Education
विसए सेवेइ जहा साहुणो अच्छंति तह सो जइ ण अच्छेइ तो मरइ, ताहे सुबंधुणा विण्णासणत्थं अण्णो पुरिसो अग्धावित्ता सद्दाहणो विसए भुंजाविओ मओ य, तओ सुबंधू जीविट्ठी अकामो साहू जहा अच्छंतोवि ण साहू । एवमधिकृतसाधुरपि न साधुः, अतो न त्यागीत्युच्यते, अभिधेयार्थाभावात् ॥ यथा चोच्यते तथाऽभिधातुकाम आह
जे य कंते पिए भोए, लद्धे विपिट्ठिकुव्वइ । साहीणे चयई भोए, से हु चाइति चई ॥ ३ ॥ अस्य व्याख्या-चशब्दस्यावधार (णार्थ) त्वात् य एव 'कान्तान्' कमनीयान् शोभनानित्यर्थः 'प्रियान्' इष्टान्, इह कान्तमपि किञ्चित् कस्यचित् कुतश्चिन्निमितान्तरादप्रियं भवति, यथोक्तम् - "चंहिं ठाणेहिं संते गुणे णासेज्जा, तंजा-रोसेणं पडिनिवेसेणं अकयण्णुयाए मिच्छत्ताभिनिवेसेणं” अतो विशेषणं प्रियानिति, 'भोगान्' शब्दादीन् विषयान् 'लब्धान्' प्राप्तान् उपनतानितियावत्, 'विपिट्ठिकुव्वइ'त्ति विविधम्-अनैकैः प्रकारैः शुभभावनादिभिः पृष्ठतः करोति, परित्यजतीत्यर्थः, स च न बन्धनबद्धः प्रोषितो वा किन्तु 'स्वाधीनः' अपरा यत्तः खाधीनानेव त्यजति भोगान्, पुनस्त्यागग्रहणं प्रतिसमयं त्यागपरिणामवृद्धिसंसूचनार्थम्, भोगग्रहणं तु
१ विषयान् सेवते यथा साधवस्तिष्ठन्ति तथा स यदि न तिष्ठति तदा म्रियते । तदा सुबन्धुना विन्यासनार्थे (जिज्ञासाथै ) पुरुषोऽन्य आघ्राप्य शब्दादीन् विषयान् भोजितः मृतश्च । ततः सुबन्धुर्जीवितार्थी अकामः साधुर्यथा तिष्ठन्नपि न साधुः । २ चतुर्भिः स्थानैः सतो गुणान्नाशयेत्, तद्यथा - रोषेण प्रतिनिवेशन अकृतज्ञतया मिथ्यात्वाभिनिवेशेन.
For Private & Personal Use Only
२ श्रामण्य
पूर्व काध्य०
सुबन्धू
दाहरणं
॥ ९२ ॥
jainelibrary.org