SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Jain Education संपूर्ण भोगग्रहणार्थ - त्यक्तोपनत भोगसूचनार्थं वा, ततश्च य ईदृशः हुशब्दस्यावधारणार्थत्वात् स एव त्यागीत्युच्यते, भरतादिवदिति । अत्राह - जइ भरहजंबुनामाइणो जे संते भोए परिचयंति ते परिचाणो, एवं ते भणंतस्स अयं दोसो हवइ - जे केवि अत्थसारहीणा दमगाइणो पव्वइऊण भावओ अहिंसाइगुणजुत्ते सा - मण्णे अभुज्या ते किं अपरिचाइणो हवंति ?, आयरिय आह- तेऽवि तिणि रयणकोडीओ परिचऊण पव्वइया-अग्गी उदयं महिला तिष्णि रयणाणि लोगसाराणि परिचहऊण पव्वइया, दिहंतो- एगो पुरिसो सुधम्मसामिणो सयासे कट्ठहारओ पव्वइओ, सो भिकूखं हिंडतो लोएण भण्णइ - एसो कट्ठहारओ पव्वइओ, सो सेहत्तेण आयरियं भणइ-ममं अण्णत्थ णेह, अहं न सक्केमि अहियासेत्तए, आयरिएहिं अभओ आपुच्छिओ - वच्चामोत्ति, अभओ भणइ-मासकप्पपाउग्गं खित्तं किं एयं न भवइ ? जेण अत्थक्के अण्णत्थ वच्चह ?, आयरिएहिं भणियं - जहा सेहनिमित्तं, अभओ भणइ -अच्छह वीसत्था, अहमेयं लोगं उवाएण निवारेमि, ठिओ १ यदि भरतजम्बूनामादयः ये सतो भोगान् परित्यजन्ति ते परित्यागिनः एवं तव भणतोऽयं दोषो भवति- ये केऽपि अर्थसारहीना द्रमकादयः प्रव्रज्य भावतोऽहिंसादियुक्ते श्रामण्ये अभ्युद्यताः ते किमपरित्यागिनो भवन्ति ? आचार्य आह- तेऽपि तिस्रो रनकोटीः परित्यज्य प्रब्रजिता: --- अभिरुदकं महिला त्रीणि रत्नानि लोकसाराणि परित्यज्य प्रव्रजिताः, दृष्टान्तः- एकः पुरुषः सुधर्मस्वामिनः सकाशे काष्ठहारकः प्रब्रजितः स भिक्षां हिण्डमानो लोकेन भण्यते- एष काष्ठहारकः प्रव्रजितः, स शैक्षत्वेनाचार्य भणति – मामन्यत्र नयत, अहं न शक्नोम्यध्यासितुम्, आचार्यैरभय आपृष्टो ब्रजाम इति, अभयो भणति – मासकल्पप्रायोग्यं क्षेत्रं किमेतन्न भ वति येनाकाण्डेऽन्यत्र व्रजथ - आचार्यैर्भणितं यथा शैक्षनिमित्तम्, अभयो भणति - तिष्ठथ विश्वस्ताः, अहमेनं लोकमुपायेन निवारयामि, स्थितः For Private & Personal Use Only ww.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy