________________
दशवैका०
आयरिओ। बिइए दिवसे तिण्णि रयणकोडीओ ठवियाओ, उग्घोसावियं नगरे-जहा अभओ दाणं देइ, हारि-वृत्तिः टू लोगो आगओ, भणियं चऽणेण-तस्साहं एयाओ तिणि कोडिओ देमि जो एयाई तिण्णि परिहरइ-अग्गी
पाणियं महिलियं च, लोगो भणइ-एएहिं विणा किं सुवन्नकोडिहिं?, अभओ भणइ-ता किं भणह-दमओ॥९३॥
त्ति पव्वइओ, जोऽवि णिरत्थओ पव्वइओ तेणवि एयाओ तिणि सुवन्नकोडीओ परिच्चत्ताओ, सचं सामि! ठिओ लोगो पत्तीओ। तम्हा अत्थपरिहीणोऽवि संजमे ठिओ तिणि लोगसाराणि अग्गी उदयं महिलाओ य परिचयंतो चाइत्ति लब्भइ । कृतं प्रसङ्गेनेति सूत्रार्थः ॥३॥
समाइ पेहाइ परिव्वयंतो, सिया मणो निस्सरई बहिद्धा । न सा महं नोवि अहंपि
तीसे, इच्चेव ताओ विणइज रागं ॥४॥ तस्यैवं त्यागिनः 'समया' आत्मपरतुल्यया प्रेक्ष्यतेऽनयेति प्रेक्षा-दृष्टिस्तया प्रेक्षया-दृष्ट्या परि-समन्ताद
श्रामण्यपूर्वकाध्य. अग्यादित्यागे त्यागी काष्ठ| हारोदा.
RECRUARMA
॥ ९३॥
१ आचार्यः । द्वितीये दिवसे तिस्रो रत्नकोव्यः स्थापिताः, उद्घोषितं नगरे–यथा अभयो दानं ददाति, लोक आगतः, भणितं चानेन-तस्मायहमेतास्तिस्रोऽपि कोटीददामि य एतानि त्रीणि परिहरति-अग्निं पानीयं महिलां च, लोको भणति-एतैर्विना कि सुवर्णकोटीभिः ?, अभयो भणति तदा किं भणथदमक इति प्रवजितः, योऽपि निरर्थकः प्रबजितः तेनाप्येतास्तिस्रः सुवर्णकोट्यः परित्यक्ताः, सत्यं खामिन्! स्थितो लोकः प्रतीतः । तस्मादर्थपरिहीनोऽपि संयमे स्थितस्त्रीणि लोकसाराणि-अग्निमुदकं महिलाश्च परित्यजन् त्यागीति लभ्यते.
Jain Education in
For Private & Personel Use Only
K
rjainelibrary.org