SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Jain Education व्रजतो- गच्छतः परिव्रजतः, गुरूपदेशादिना संयमयोगेषु वर्तमानस्येत्यर्थः, 'स्यात् कदाचिदचिन्त्यत्वात् कर्मगतेः मनो निःसरति 'बहिर्धा' बहिः भुक्तभोगिनः पूर्वक्रीडितानुस्मरणादिना अभुक्तभोगिनस्तु कुतूहलादिना मनः - अन्तःकरणं निःसरति-निर्गच्छति बहिर्धा - संयमगेहाइहिरित्यर्थः । एत्थ उदाहरणम् - जहा एगो रायपुत्त बाहिरियाए उवद्वाणसालाए अभिरमंतो अच्छह, दासी य तेण अंतेण जलभरियघडेण बोलेइ, तओ तेण तीए दासीए सो घडो गोलियाए भिन्नो, तं च अधिदं करिंतिं दण पुणरावत्ती जाया, चिंतियं च -जे चेव रक्खगा ते चेव लोलगा कत्थ कुविडं सक्का ? । उदगाउ समुज्जलिओ अग्गी किह विज्झवेयव्वो ॥ १ ॥ पुणो चिक्खलगोलएण तक्खणा एव लहुहत्थयाए तं घडछिडुं ढक्कियं । एवं जइ संजयस्स संजमं करेंतस्स बहिया मणो णिग्गच्छइ तत्थ पसत्थेण परिणामेण तं असुहसंक पछि चरित्तजलरक्खणट्ठाए ढक्केयव्वं । केनालम्बनेनेति ?, यस्यां राग उत्पन्नस्तां प्रति चिन्तनीयम्-न सा मम नाप्यहं तस्याः, पृथक्कर्मफलभुजो हि प्राणिन इति, एवं ततस्तस्याः सकाशाद्व्यपनयेत रागं, तत्त्वदर्शिनो हि सन्निवर्त्तन्त (स निवर्त्तते) एव, अतत्व १ अत्रोदाहरणम् - यथैको राजपुत्रः बाहिरिकायामास्थानसभायामभिरममाणस्तिष्ठति, दासी च तेन मार्गेण जलभृतघटेन व्रजति, ततस्तेन तस्या दास्याः स घटो गोलिकया भिन्नः, तां चाधृतिं कुर्वतीं दृष्ट्वा पुनरावृत्तिर्जाता, चिन्तितं च य एव रक्षकास्त एव लोठकाः कुत्र कूजितुं शक्यम् ? उदकात् समुज्जवलितोऽग्निः कथं विध्यापयितव्यः ? ॥ १ ॥ पुनः कर्दमगोलकेन तत्क्षणादेव लघुहस्ततया तद् घटच्छिद्रं स्थगितम् । एवं यदि संयतस्य संयमं कुर्वतो बहिर्मनो निर्गच्छति तत्र प्रशस्तेन परिणामेन तदशुभसंकल्पच्छिद्रं चारित्रजलरक्षणार्थाय स्थगयितव्यम्. For Private & Personal Use Only ww.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy