________________
दशवैका ० हारि-वृत्तिः
॥ ९४ ॥
दर्शननिमित्तत्वात्तस्येति । तत्थ न सा महं णोऽवि अहंवि तीसेत्ति, एत्थ उदाहरणं - एगो वाणियदारओ, सो जायं उज्झिता पव्वइओ, सो य ओहाणुप्पेही भूओ, इमं च घोसेइ-न सा महं णोवि अहंपि तीसे, सो चिंतेइ - सावि ममं अपि तीसे, सा ममाणुरत्ता कहमहं तं छड्डेहामित्तिकाउं गहियायारभंडगणेवत्थो चेव संपट्टिओ। गओ अ तं गामं जत्थ सा सो इ (य) णिवाणतडं संपत्तो, तत्थ य सा पुब्वजाया पाणियस्स आगया, सा य साविया जाया पव्वइउकामा य, ताए सो जाओ, इयरो तं न याणइ, तेण सा पुच्छिया - अमुगस्स धूया किं मया जीवइ वा ? सो चिंतेइ - जइ सासहरा तो उप्पब्वयामि, इयरहा ण, ताए णायं जहा एस पत्रवज्जं पयहि कामो, तो दोवि संसारे भमिस्सामि (मो) न्ति, भणियं चरणाए-सा अण्णस्स दिण्णा, तओ सो चिंतिमारद्धो-सचं भगवंतेहिं साहहिं अहं पाढिओ जहा ण सा महं णोवि अहंपि तीसे, परमसंवेग
१ तत्र न सा मम नो अपि अहमपि तस्या इति । अत्रोदाहरणम् – एको वणिग्दारकः, स जायामुज्झित्वा प्रब्रजितः स चावधावनानुप्रेक्षी भूतः, इदं च घोषयति न सा मम नो अपि अहमपि तस्याः, स चिन्तयति - सापि मम अहमपि तस्याः, सा मय्यनुरक्ता कथमहं तां त्यजामीतिकृत्वा गृहीताचारभाण्डनेपथ्य एव संप्रस्थितः गतव तं प्रामं यत्र सा, श्रोतो ( स च ) निपानतटं संप्राप्तः तत्र सा पूर्वजाया पानीयायागता, सा च श्राविका जाता प्रव्रजितुकामा च तथा स ज्ञात इतरस्तां न जानाति, तेन सा पृष्टा - अमुकस्य दुहिता किं मृता जीवति वा?, स चिन्तयति – यदि श्वासधरा तदोत्प्रव्रजामि इतरथा न तया ज्ञातं यथैष प्रव्रज्यां प्रहातुकामः, ततो द्वावपि संसारे भ्रमिष्याव इति, भणितं चानया - साऽन्यस्मै दत्ता, ततः स चिन्तयितुमारब्धः --- सत्यं भगवद्भिः साधुभिरहं पाठितः यथा न सा मम नो अपि अहमपि तस्याः, परमसंवेग
Jain Educationtional
For Private & Personal Use Only
२ श्रामण्यपूर्वकाध्य० नसेत्यत्रवणिग्दार
कोदा०
॥ ९४ ॥
www.jainelibrary.org