SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Jain Education Int मावण्णो, भणियं चऽणेण - पडिणियत्तामि, तीए वेरग्गपडिओत्ति णाऊण अणुसासिओ 'अणिचं जीवियं कामभोगा इत्तरिया' एवं तस्स केवलिपन्नत्तं धम्मं पडिकहेइ, अणुसिट्ठी जाणाविओ य पडिगओ आयरियसगासं पवज्जाए थिरीभूओ । एवं अप्पा साहारेतच्वो जहा तेणंति सूत्रार्थः ॥ ४ ॥ एवं तावदान्तरो मनोनिग्रहविधिरुक्तः, न चायं वाह्यविधिमन्तरेण कर्तुं शक्यते अतस्तद्विधानार्थमाह आयवयाहि चय सोगमलं, कामे कमाही कमियं खु दुक्खं । छिंदाहि दोसं विणएज रागं, एवं सुही होहिसि संपराए ॥ ५ ॥ अस्य व्याख्या-संयमगेहान्मनसोऽनिर्गमनार्थम् 'आतापर्य' आतापनां कुरु, 'एकग्रहणे तज्जातीयग्रहण'मिति न्यायाद्यथानुरूपमूनोदरतादेरपि विधिः, अनेनात्मसमुत्थदोषपरिहारमाह, तथा 'त्यज सौकुमार्य' परित्यज सुकुमारत्वम् अनेन तुभयसमुत्थदोषपरिहारम्, तथाहि - सौकुमार्यात्कामेच्छा प्रवर्तते योषितां च प्रार्थनीयो भवति, एवमुभयासेवनेन 'कामान्' प्राग्निरूपितखरूपान् 'काम' उल्लङ्घय, यतस्तैः कान्तैः क्रान्तमेव दुःखं, भवति इति शेषः, कामनिबन्धनत्वाद्दुःखस्य, खुशब्दोऽवधारणे, अधुनाऽऽन्तर कामक्रमणविधिमाहछिन्द्वि द्वेषं व्यपनय रागं सम्यग्ज्ञानबलेन विपाकालोचनादिना, क?, कामेष्विति गम्यते, शब्दादयो हि १ मापन्नः, भणितं चानेन—प्रतिनिवर्ते, तया वैराग्यपतित इति ज्ञात्वाऽनुशासितः, 'अनित्यं जीवितं कामभोगा इत्वराः ' एवं तस्मै केवलिप्रज्ञप्तं धर्मे परिकथयति, अनुशिष्टो ज्ञापितश्च प्रतिगत आचार्य सकाशं प्रत्रज्यायां स्थिरीभूतः, एवमात्मा धारयितव्यः यथा वेनेति. For Private & Personal Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy