SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ दशवैका० हारि-वृत्तिः ॥ ९५॥ विषया एव कामा इतिकृत्वा । एवं कृते फलमाह-एवम्' अनेन प्रकारेण प्रवर्तमानः, किम् ?-सुखमस्या- ४२ श्रामण्य. स्तीति सुखी भविष्यसि, क?-'संपराये' संसारे, यावदपवर्ग न प्राप्स्यसि तावत्सुखी भविष्यसि, 'संपराये पूर्वकाध्य. परीषहोपसर्गसंग्राम इत्यन्ये । कृतं प्रसङ्गेनेति सूत्रार्थः ॥ ५ ॥ किं च संयमगेहान्मनस एवानिर्गमनार्थमिदं नसेत्यत्रचिन्तयेत्, यदुत वणिग्दारपक्खंदे जलियं जोइं, धूमकेउं दुरासयं । नेच्छन्ति वंतयं भोत्तुं, कुले जाया अगंधणे ॥६॥ | कोदा० ___ अस्य व्याख्या-'प्रस्कन्दन्ति' अध्यवस्यन्ति 'ज्वलितं' ज्वालामालाकुलं न मुर्मुरादिरूपं, कम् ?-'ज्यो-11 तिषम्' अग्निं 'धूमकेतुं धूमचिहूं धूमध्वज नोल्कादिरूपं दुरासदं' दुःखेनासाद्यतेऽभिभूयत इति दुरासदस्तं, दुरभिभवमित्यर्थः, चशब्दलोपात् न चेच्छन्ति-न च वाञ्छन्ति 'वान्तं भोक्तुं' परित्यक्तमादातुं, विषमिति गम्यते, के ?-नागा इति गम्यते, किंविशिष्टा इत्याह-कुले 'जाताः' समुत्पन्ना अगन्धने । नागानां हि भेद-| द्वयं-गन्धनाश्चागन्धनाश्च, तत्थ गंधणा णाम जे डसिए मंतेहिं आकड्डिया तं विसं वणमुहाओ आवियंति, अगंधणाओ अवि मरणमज्झवस्संति ण य वंतमावियंति । उदाहरणं दुमपुष्पिकायामुक्तमेव । उपसंहारस्त्वेवं भावनीयः-यदि तावत्तियञ्चोऽप्यभिमानमात्रादपि जीवितं परित्यजन्ति न च वान्तं भुनते तत्कथमहं जिनवचनाभिज्ञो विपाकदारुणान् विषयान् वान्तान् भोक्ष्ये ? इति सूत्रार्थः । अस्मिन्नेवार्थे द्वितीयमुदाहरणम्-18॥९५ ॥ १ तत्र गन्धना नाम ये दष्टा मन्त्रैराकृष्टास्तद्विषं वणमुखादापिबन्ति, अगन्धना अपि मरणमध्यवस्यन्ति न च वान्तमापिबन्ति इति. JainEducational For Private & Personal Use Only Me.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy