SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ यदा किल अरिढणेमी पव्वइओ तया रहणेमी तस्स जेट्ठो भाउओ राइमई उवयरइ, जइ णाम एसा मम इच्छिज्जा, सावि भगवई निविणकामभोगा, णायं च तीए-जहा एसो मम अज्झोववण्णो, अण्णया य तीए महुघयसंजुत्ता पेज्जा पीया, रहनेमी आगओ, मयणफलं मुहे काऊण य तीए वंत, भणियं च-एयं पेजं पियाहि, तेण भणियं-कहं वन्तं पिजइ?, तीए भणिओ-जइ न पिजइ वंतं तओ अहंपि अरिहनेमिसामिणा वंता कह पिविउमिच्छसि । तथा ह्यधिकृतार्थसंवाद्यवाह धिरत्थु ते जसोकामी, जो तं जीवियकारणा । वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥७॥ व्याख्या-तत्र राजीमतिः किलैवमुक्तवती-'धिगस्तु'धिक्शब्दः कुत्सायाम् 'अस्तु' भवतु 'ते' तव, पौरुषमिति गम्यते, हे यशस्कामिन्निति सासूयं क्षत्रियामन्त्रणम्, अथवा अकारप्रश्लेषादयशस्कामिन् !, धिगस्तु तव यस्त्वं 'जीवितकारणात्' असंयमजीवितहेतोः वान्तमिच्छस्यापातुं-परित्यक्तां भगवता अभिलषसि भोतुम्, अत उत्क्रान्तमर्यादस्य 'श्रेयस्ते मरणं भवेत्' शोभनतरं तव मरणं, न पुनरिदमकार्यासेवनमिति सू का १ यदा किलारिष्टनेमिः प्रबजितः तदा रथनेमिस्तस्य ज्येष्ठो भ्राता राजीमतीमुपचरति, यदि नामैषा मामिच्छेत् , सापि भगवती निर्विणकामभोगा, ज्ञातं च | तया-यथैष मयि अध्युपपन्नः । अन्यदा च तया मधुघृतसंयुक्ता पेया पीता, रथनेमिरागतः, मदनफलं मुखे कृत्वा च तया वान्तं, भणितं च-एनां पेयां पिब, तेन भणितम् -कथं वान्तं पीयते, तया भणितः-यदि न पीयते वान्तं तदाऽहमपि अरिष्ठने मिखामिना वान्ता कथं पातुमिच्छसि .. Jain Education in d e For Private & Personel Use Only (Galainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy