________________
दशवैका० हारि-वृत्तिः ॥ ९६ ॥
Jain Education
त्रार्थः ॥ तओ धम्मो से कहिओ, संबुद्धो पव्वइओ य, राईमईवि तं बोहेऊणं पव्वइया । पच्छा अन्नया कयाइ सो रहनेमी बारवईए भिक्खं हिंडिऊणं सामिसगासमागच्छन्तो वासवद्दलएण अन्भाहओ एवं गुहं अणुप्पविट्ठो । राईमईवि सामिणो वंदनाए गया, वंदित्ता पडस्सयमागच्छइ, अंतरे य वरिसिउमादत्तो, तिता य ( भिन्ना) तमेव गृहमणुष्पविट्ठा - जत्थ सो रहनेमी, वत्थाणि य पविसारियाणि, ताहे तीए अंगपचंगं दिनं, सो रहणेमी तीए अज्झोववन्नो, दिट्ठो अणाए इंगियागारकुसलाए य णाओ असोहणो भावो एयस्स । ततोसाविदमवोचत
अहं च भोगरायस्स, तं चऽसि अंधगवहिणो । मा कुले गंधणा होमो, संजमं निहुओर ॥ ८ ॥ इतं काहिसि भावं, जा जा दिच्छसि नारीओ । वायाविन्दुव्व हडो, अट्टिअप्पा भविस्ससि ॥ ९ ॥ तीसे सो वयणं सोच्चा, संजयाइ सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ १० ॥ एवं करंति संबुद्धा, पंडिया पवि
१ ततो धर्मस्तस्मै कथितः संबुद्धः प्रव्रजितश्च, राजीमत्यपि तं बोधयित्त्वा प्रब्रजिता । पश्चादन्यदा कदाचित् स रथनेमिद्वारिकायां भिक्षां हिण्डयित्वा खामिसकाशमागच्छन् वर्षावादलेनाभ्याहत एकां गुफां अनुप्रविष्टः, राजीमत्यपि खामिनो वन्दनाय गता, वन्दिवा प्रतिध्यमागच्छति, अन्तरा च वर्षितुमारब्धः, भिन्ना (क्लिन्ना) तामेव गुफामनुप्रविष्टा, यत्र स रथनेमिः, वस्त्राणि च प्रविसारितानि । तदा तस्या अङ्गप्रत्यङ्गानि दृष्टानि, स रथनेमिस्तस्यामभ्युपपन्नो, दृष्टोऽनया, इङ्गिताकारकुशलया च ज्ञातोऽशोभनो भाव एतस्य.
For Private & Personal Use Only
५२ श्रामण्यपूर्वकाध्य० रथनेमि
बोधः
॥ ९६ ॥
jainelibrary.org