SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ दशवैका० हारि-वृत्तिः ॥ ९६ ॥ Jain Education त्रार्थः ॥ तओ धम्मो से कहिओ, संबुद्धो पव्वइओ य, राईमईवि तं बोहेऊणं पव्वइया । पच्छा अन्नया कयाइ सो रहनेमी बारवईए भिक्खं हिंडिऊणं सामिसगासमागच्छन्तो वासवद्दलएण अन्भाहओ एवं गुहं अणुप्पविट्ठो । राईमईवि सामिणो वंदनाए गया, वंदित्ता पडस्सयमागच्छइ, अंतरे य वरिसिउमादत्तो, तिता य ( भिन्ना) तमेव गृहमणुष्पविट्ठा - जत्थ सो रहनेमी, वत्थाणि य पविसारियाणि, ताहे तीए अंगपचंगं दिनं, सो रहणेमी तीए अज्झोववन्नो, दिट्ठो अणाए इंगियागारकुसलाए य णाओ असोहणो भावो एयस्स । ततोसाविदमवोचत अहं च भोगरायस्स, तं चऽसि अंधगवहिणो । मा कुले गंधणा होमो, संजमं निहुओर ॥ ८ ॥ इतं काहिसि भावं, जा जा दिच्छसि नारीओ । वायाविन्दुव्व हडो, अट्टिअप्पा भविस्ससि ॥ ९ ॥ तीसे सो वयणं सोच्चा, संजयाइ सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ १० ॥ एवं करंति संबुद्धा, पंडिया पवि १ ततो धर्मस्तस्मै कथितः संबुद्धः प्रव्रजितश्च, राजीमत्यपि तं बोधयित्त्वा प्रब्रजिता । पश्चादन्यदा कदाचित् स रथनेमिद्वारिकायां भिक्षां हिण्डयित्वा खामिसकाशमागच्छन् वर्षावादलेनाभ्याहत एकां गुफां अनुप्रविष्टः, राजीमत्यपि खामिनो वन्दनाय गता, वन्दिवा प्रतिध्यमागच्छति, अन्तरा च वर्षितुमारब्धः, भिन्ना (क्लिन्ना) तामेव गुफामनुप्रविष्टा, यत्र स रथनेमिः, वस्त्राणि च प्रविसारितानि । तदा तस्या अङ्गप्रत्यङ्गानि दृष्टानि, स रथनेमिस्तस्यामभ्युपपन्नो, दृष्टोऽनया, इङ्गिताकारकुशलया च ज्ञातोऽशोभनो भाव एतस्य. For Private & Personal Use Only ५२ श्रामण्यपूर्वकाध्य० रथनेमि बोधः ॥ ९६ ॥ jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy