SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ यक्खणा । विणियति भोगेसु, जहा से पुरिसुत्तमो ॥ ११ ॥ तिबेमि ॥ सामन्नपु व्वियज्झयणं समत्तं ॥२॥ ___ अहं च भोगराज्ञः-उग्रसेनस्य, दुहितेति गम्यते, त्वं च भवसि अन्धकवृष्णे:-समुद्रविजयस्य, सुत इति गम्यते, अतो मा एकैकप्रधानकुले आवां गन्धनौ भूव, उक्तं च-जह न सप्पतुल्ला होमुत्ति भणियं होई' अतः संयमं निभृतश्चर-सर्वदुःखनिवारणं क्रियाकलापमव्याक्षिप्तः कुर्विति सूत्रार्थः ॥ ८॥ किश्च-यदि त्वं करिष्यसि भावम्-अभिप्रायं प्रार्थनामित्यर्थः, क?-या या द्रक्ष्यसि नारी:-स्त्रियः, तासु तासु एताः शोभना एताश्चाशोभना अतःसेवे काममित्येवंभूतं भावं यदि करिष्यसि ततो वाताविद्ध इव हडः-वातप्रेरित इवाबद्धमूलो |वनस्पतिविशेषः अस्थितात्मा भविष्यसि, सकलदुःखक्षयनिबन्धनेषु संयमगुणेष्व[प्रतिबद्धमूलत्वात् संसार- सागरे प्रमादपवनप्रेरित इतश्चेतश्च पर्यटिष्यसीति सूत्रार्थः॥९॥'तस्याः' राजीमत्या 'असौ रथनेमिः 'वचनम्' अनन्तरोदितं श्रुत्वा' आकर्ण्य, किंविशिष्टायास्तस्याः?-'संयतायाः' प्रव्रजिताया इत्यर्थः, किंविशिष्टं वचनम्?'सुभाषितं संवेगनिबन्धनम्, अङ्कुशेन यथा 'नागो' हस्ती एवं धर्मे संप्रतिपादित धर्मे स्थापित इत्यर्थः, केन?-2 अङ्कुशतुल्येन वचनेन। 'अङ्कुशेन जहा नागों'त्ति, एस्थ उदाहरणं-वसंतपुरं नयरं, तत्थ एगा इन्भण्हुया नदीए १ यथा न (गन्धन) सर्पतुल्यौ भवाव इति भणितं भवति. २ यथा नाग इति, अत्रोदाहरणं, वसन्तपुरं नगरं, तत्रैकेभ्यवधूनयां नाति, अन्यश्च तरुणस्तां कादृष्ट्वा भणति-सुनातं ते पृच्छति एषा नदी AKASASAGANAA%* दश. १७ Jan Education For Private Personal Use Only S
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy