SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ ९७ ॥ Jain Education व्हाइ, अन्नो य तरुणो तं दद्दृण भणइ-सुण्हायं ते पुच्छइ एसा नह पवरसोहियतरङ्गा । एए य नदीरुक्खा अहं च पाएसु ते पडिओ ॥ १ ॥ ताहे सा पडिभणइ - सुहया होउ नईते चिरं च जीवंतु जे नईरुक्खा । सुण्हायपुच्छयाणं घत्तीहामो पियं काउं ॥ १ ॥' सो य तीसे घरं वा दारं वाण याणह, तीसे य बितिज्जियाणि | चेडरूवाणि रुक्खे पलोयंताणि अच्छंति, तेण ताणं पुप्फफलाणि सुबहूणि दिष्णाणि पुच्छियाणि य-का एसा ?, | ताणि भणन्ति- अमुगस्स सुण्हा, सो य तीए विरहं न लहति, तओ परिव्वाइयं ओलग्गिउमादत्तो, भिक्खा दि न्ना, सा तुट्ठा भणइ-किं करेमि ओलग्गाए फलं ?, तेण भणिया- अमुगस्स सुण्हं मम कए भणाहि, तीए गन्तुण भणिया- अमुगो ते एवंगुणजातीओ पुच्छई, ताए रुट्ठाए पउल्लगाणि धोवन्तीए मसिलित्तएण हत्थेण पिट्ठीए आहया, पंचगुलियं उट्ठियं, अवदारेण निच्छुडा, गया तस्स साहइ - णामं पि सा तव ण सुणेइ, तेण णायं-कालपंचमीए अवदारेण अइगंतव्वं, अइगओ य, असोगवणियाए मिलियाणि सुत्ताणि य, जाव पस्सवणागरण ससुरेण १ प्रवरशोभिततरङ्गा । एते च नदीवृक्षा अहं च पादयोस्ते पतितः ॥ १ ॥ तदा सा प्रतिभणति शुभता भवतु नयाः चिरं च जीवन्तु ते नदीवृक्षाः । सुम्नातप्रच्छकानां यतिष्यामहे प्रियं कर्त्तुम् ॥ १ ॥ स च तस्या गृहं वा द्वारं वा न जानाति, तस्याश्च द्वैतीथिकाश्वेटरूपा वृक्षान् प्रलोकयन्तस्तिष्ठन्ति तेन तेभ्यः पुष्पफलानि सुबहूनि दत्तानि पृष्टाव - कैषा ?, ते भणन्ति — अमुकस्य स्नुषा, स च तया विरहं न लभते, ततः परिव्राजिकामवलगितुमारब्धः, भिक्षा दत्ता, साष्टा भणति - किं करोमि सेवायाः फलं ?, तेन भणिता - अमुकस्य खुषां मम कृते भणेः, तया गत्वा भणिता— एवंगुणजातीयोऽमुकस्ते पृच्छति, तया रुष्टया भाजनानि प्रक्षालयन्त्या मषीलिप्तेन हस्तेन पृछ्यामाहता, पञ्चाङ्गुलक उत्थितः अपद्वारेण निष्काशिता, गता तस्मै कथयति - नामापि सा तव न शृणोति, तेन ज्ञातं - कृष्ण पञ्चम्यानपद्वारेणातिगन्तव्यं, अतिगतश्च, अशोकवनिकायां मिलितौ सुप्तौ च यावत् प्रश्रवणायागतेन श्वशुरेण For Private & Personal Use Only २ श्रामण्य पूर्वकाध्य ० नूपुरपण्डिता ख्यानं हस्तिदृष्टान्ते ॥ ९७ ॥ w.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy