SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ AUKRECOGR दिवाणि, तेण णायं-ण एस मम पुत्तो, पारदारिओ कोइ, पच्छा पायाओ तेण णेउरं गहियं, चेइयं च तीए, सो भणिओ-णास लहं, आवइकाले साहेज़ करेजासि, इयरी गंतूण भत्तारं भणइ-एत्थ धम्मो असोयवणियं |वच्चामो, गंतूण सुत्ताणि, खणमेत्तं सुविऊणं भत्तारं उद्ववेइ भणइ य-एयं तुज्झ कुलाणुरूवं? ज णं मम पायाओ ससुरो उरं कहइ, सो भणइ-सुवसु पभाए लन्भिहिति, पभाए थेरेणं सिटुं, सो य रुढो भणइविवरीओ थेरोत्ति, थेरो भणइ-मया दिट्ठो अन्नो पुरिसो, विवाए जाए सा भणइ-अहं अप्पाणं सोयामि?, एवं करेहि, तओ ण्हाया कयबलिकम्मा गया जक्खघरं, तस्स जक्खस्स अंतरेणं गच्छंतो जो कारगारी सो लग्गइ, अकारगारी नीसरइ, तओ सो विडपियतमो पिसायरूवं काऊण णिरंतरं घणं कंठे गिण्हइ, तओर सा गंतूण तं जक्खं भणइ-जो मम मायापिउदिन्नओ भत्तारो तंच पिसायं मोत्तूण जइ अन्नं पुरिसं जाणामि GAMACLEOUSESMSALMALL १ दृष्टी, तेन ज्ञातं-नेष मम पुत्रः, पारदारिकः कश्चित् , पश्चात्पदो नपुरं तेन गृहीतं, ज्ञातं च तया, स भणितः-नश्य लघु, आपत्काले साहाय्यं कुर्याः, IM | इतरा गत्वा भरि भणति-अत्र धर्मः अशोकवनिका बजावः, गत्वा सुप्तौ, क्षणमात्रं सुप्त्वा भीरमुत्थापयति भणति च-एतत्तव कुलानुरूपं ? यन्मम पदः श्वशुरो | नपुर कर्षति, स भणति-खपिहि प्रातर्लप्स्यते, प्रभाते स्थविरेण शिष्टं, स च रुष्टो भणति-विपरीतः स्थविर इति, स्थविरो भणति-मया दृष्टोऽन्यः पुरुषः, | विवादे जाते सा भणति-अहमात्मानं शोधयामि ?, एवं कुरु, ततः नाता कृतबलिकर्मा गता यक्षगृहं, तस्य यक्षस्य पदोरन्तरेण गच्छन् योऽपराधी स लगति, | अनपराधो निस्सरति, ततः स विटः प्रियतमः पिशाचरूपं कृत्वा निरन्तरं घनं कण्ठे गृह्णाति, ततः सा गत्वा तं यक्ष भणति-यो मम मातापितृदत्तो भर्ता तं च | पिशाचं मुक्त्वा यद्यन्यं पुरुषं जानामि Jain Education Bonal For Private & Personel Use Only (anaw.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy