SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ दशवैका०॥ तो मे तुम जाणिज्जसित्ति, जक्खो विलक्खो चिंतेइ-एस य (पास) केरिसाई धुत्ती मंतेइ ?, अहगंपि वंचिओ २श्रामण्यहारि-वृत्तिः तीए, णत्थि सइत्तणं खु धुत्तीए, जाव जक्खो चिंतेइ ताव सा णिप्फिडिया, तओ सो थेरो सव्वलोगेण विल- पूर्वकाध्य० क्खीकओ हीलिओ य । तओ थेरस्स तीए अधिईए णिद्दा णट्ठा, रन्नो य कन्ने गयं, रन्ना सद्दाविऊण अंतेउर- नूपुरप॥ ९८॥ वालओ कओ, अभिसेकं च हत्थिरयणं वासघरस्स हेट्ठा बद्धं अच्छइ, इओ य एगा देवी हथिमिठे आ ण्डितासत्ता, णवरं हत्थी चोंवालयाओ हत्थेण अवतारेइ, पभाए पडिणीणेइ, एवं वच्चइ कालो । अन्नया य एगाए ख्यानं हरयणीए चिरस्स आगया हत्थिर्मिठेण रुटेण हथिसंकलाए आया, सा भणइ-एयारिसो तारिसो य ण स्तिदृष्टान्ते सुब्वइ, मा मज्झ रूसह, तं थेरो पिच्छइ, चिंतियं च णेण-एवंपि रक्खिजमाणीओ एयाओ एवं ववहरंति, किं पुण ताओ सदा सच्छंदाओ ति? सुत्तो, पभाए सव्वलोगो उढिओ, सो ण उद्वेइ, रन्नो कहियं, रन्ना भणियं-सुवउ, चिरस्स य उहिओ पुच्छिओ य, कहियं सव्वं, भणइ-जहा एगा देवीण याणामि कयरावि, तओ १ तदा मां त्वं जानीया इति, यक्षो विलक्षश्चिन्तयति-एषा धूर्ती कीशि मन्त्रयति , अहमपि वश्चितोऽनया, नास्ति सतीत्वं धूर्तीयाः, यावद्यक्षश्चिन्तयति तावत् सा निर्गता, ततः स स्थविरः सर्वलोकेन विलक्षीकृतो हीलितश्च । ततः स्थविरस्य तयाऽभृत्या निद्रा नष्टा, राज्ञश्च कर्णे गतं, राज्ञा शब्दयित्वा अन्तःका पुरपालकः कृतः, अभिषेकीयं हस्तिरत्नं वासगृहस्याधस्तात् बद्धं तिष्ठति । इतश्चैका राज्ञी हस्ति मिण्ठे आसक्ता, परं हस्ती मालात् हस्तेनावतारयति, प्रभाते प्रतिमुश्चति, | एवं व्रजति कालः । अन्यदा चैकस्यां रजन्यां चिरेणागता हस्तिमिण्टेन रुष्टेन हस्तिशृङ्खलयाऽऽहता, सा भणति-ईदृशस्तादृशश्च न खपिति मा मह्यं रोषीः, तत् लास्थविरः प्रेक्षते, चिन्तितं चानेन–एवमपि रक्ष्यमाणा एता एवं व्यवहरन्ति किं पुनस्ताः सदा खच्छन्दा इति सुप्तः, प्रभाते सर्वो लोक उत्थितः स नोत्तिष्ठते, राक्षेमा ॥९८॥ कथितं, राज्ञा भणित-खपितु, चिरेणोत्थितः पृष्टः, कथितं सर्वे, भणति-यथैका देवी न जाने कतरापि, ततो Jain Educaticalheational For Private & Personel Use Only . ww.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy