SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐSHASEAS रोइणा भंडहत्थी काराविओ, भणियाओ-एयस्स अचणियं काऊणं ओलंडेह, तओ सव्वाहिं ओलंडिओ, *एगा णेच्छइ, भणइ य-अहं बीहेमि, तओ रन्ना उप्पलेण आहया, मुच्छिया पडिया, रन्ना जाणियं-एसा का रित्ति, भणियं चणेण-मत्तगयं आरुहंतीऍ भंडमयस्स गयस्स बीहीहि । तत्थ न मुच्छिय संकलाहया, एत्थ मुच्छिय उप्पलाया ॥१॥ तओ सरीरं जोइयं जाव संकलापहारो दिहो। तओ परु?ण रण्णा देवी मिठो हत्थी य तिण्णिवि छिन्नकडए चडावियाणि, भणियो य मिठो-एत्थं वाहेहि हत्थिं, दोहि य पासेहिं ते(वे)लुग्गाहा उहिया, जाव एगो पाओ आगासे ठविओ, जणो भणइ-किं एस तिरिओ जाणइ?, एयाणि मारियव्वाणि, तहवि राया रोसं न मुयइ, जाव तिणि पाया आगासे कया, एगेण ठिओ, लोगेण कओ अक्कन्दो |-किमेयं हत्थिरयणं विणासिजई?, रणा मिठो भणिओ-तरसि णियत्तेउं?, भणइ-जइ दुयगाणंपि अभयं देसि, दिपणं, तओ तेण अंकुसेण नियत्तिओ हत्थित्ति । दान्तिकयोजना कृतैवेति सूत्रार्थः ॥१०॥ एवं १ राज्ञा भिण्ड(मृन्मय हस्ती कारितः, भणिताः-एतस्यार्चनं कृत्वोल्लङ्घयत, ततः सर्वाभिरुल्लचितः, एका नेच्छति, भणति च-अहं बिभेमि, ततो राज्ञोत्पलेनाहता मूर्च्छिता पतिता, राज्ञा ज्ञात-एषाऽपराधिनीति, भणितं चानेन-मत्तं गजमारोहन्ती भिण्ड(मृन्)मयागजाद्विभेषि ! । तत्र न मूञ्छिता शृङ्खलाहताऽत्र | मूञ्छितोत्पलाद्दता ॥१॥ ततः शरीरं दृष्ट, भ्यालाप्रहारो दृष्टः यावत् , ततः प्ररुष्टेन राज्ञा देवी मेष्ठो हस्ती च त्रयोऽपि छिनकटके चटापितानि, भणितश्च मेण्ठः-अत्र पातय हस्तिनं, द्वयोश्च पार्श्वयोर्वेणुप्राहाः स्थापिताः, यावदेकः पाद आकाशे स्थापितः, जनो भणति-एष तिर्यङ् किं जानीते, एतौ मारयितब्यौ, मातथापि राजा रोषं न मुञ्चति, यावत्रयः पादा आकाशे कृताः एकेन स्थितः, लोकेनाकन्दः कृतः किमेतत् हस्तिरनं विनाश्यते ?, राज्ञा मिष्ठो भणितः-शक्नोषि [निवर्तयितुं !, भणति-यदि द्वाभ्यामप्यभयं ददासि, दतं, ततस्तेनाङ्कुशेन निवर्तितो हस्तीति. Jan Education intentional For Private Personel Use Only ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy