SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ मोक्षमार्ग प्रत्यपराधस्थानानि, 'यत्र' येष्विन्द्रियादिषु सत्सु 'विषीदन्ति' आ(अव)बध्यन्ते, किंसर्व एव?, नेत्याह -दुर्मेधसः क्षुल्लकवत्, कृतिनस्तु एभिरेव कारणभूतैः संसारकान्तारमुत्तरन्तीति गाथार्थः ॥१७५॥ क्षुल्लकस्तु| पदे पदे विषीदन् संकल्पस्य वशं गतः, कोऽसौ खुल्लओ त्ति, कहाणयं-कुंकुणओ जहा एगो खंतो सपुत्तो पव्वइओ, सो य चेल्लओ तस्स अईव इहो, सीयमाणो य भणइ-खंता! ण सक्केमि अणुवाहणो हिंडिउं, अणुपाए खंतेण दिण्णाओ उवाहणाओ, ताहे भणइ-उवरितलासीएणं फुहृति, खल्लिता से कयाओ, पुणो भणइ-५ सीसं मे अईव डज्झइ, ताहे सीसवारिया से अणुण्णाया, ताहे भणइ-ण सकेमि भिक्खं हिंडिउं, तो से पडिसए ठियस्स आणेइ, एवं ण तरामि खंत! भूमिए सुविउं, ताहे संथारो से अणुण्णाओ, पुणो भणइ-ण तरामि खंत! लोयं काउं, तो खुरेण पकिज्जियं, ताहे भणइ-अण्हाणयं न सकेमि, तओसे फासुयपाणएण कप्पो दिज्जइ, आयरियपाउग्गं वत्थजुयलयं धिप्पइ, एवं जं जं भणइ तं तं सो खंतोणेहपडिबद्धो तस्सणुजाणइ, एवं काले गच्छमाणे पभणिओ-न तरामि अविरइयाए विणा अच्छिउं खंतत्ति, ताहे खंतो भणइ-सढो, अजो १क्षुल्लक इति?, कथानकम्-कोकणकः यथा एको वृद्धः सपुत्रः प्रव्रजितः, स च क्षुल्लकः तस्यातीवेष्टः, सीदंश्च भणति-वृद्ध ! न शक्नोमि अनुपानको हिण्डितुमनुकम्पया बृद्धेन दत्तौ उपानहौ, तदा भणति-उपरितलौ शीतेन स्फाटयतः, खल्यौ तस्य कृते, पुनर्भणति-शीर्ष मे अतीव दह्यते, तदा शीर्षद्वारिका तस्सायनुज्ञाता, मतदा भणति-न शक्नोमि भिक्षां हिण्डितुं, ततस्तस्य प्रतिश्रये स्थितस्य आनयति, एवं न शक्नोमि वृद्ध ! भूमौ खप्तम्, तदा संस्तारकः तस्य अनुज्ञातः, पुनर्भणति-४ न शक्नोमि वृद्ध ! लोचं कर्तुं, ततः क्षुरेण प्रकृतं, तदा भणति-अम्बानतां न शक्नोमि, ततस्तस्य प्रासुकमानकेन कल्पं ददाति, आचार्यप्रायोग्यं वस्त्रयुगलकं गृह्यते, एवं यद् यद्भणति तत्तत् स वृद्धः स्नेहप्रतिबद्धः तस्यानुजानाति, एवं काले गच्छति प्रभणति-न शक्नोमि अविरतिकया विना स्थातुं वृद्ध ! इति, तदा वृद्धो भणति Jain Education Intel For Private & Personel Use Only Jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy