________________
दशवैका. हारि-वृत्तिः
SHASKA5
५ पिण्डैपणाध्य. २ उद्देशः
॥१८४॥
%
25A5%
2
छेत् संयत इति सूत्रार्थः ॥११॥ अन्यथैते दोषा इत्याह-वणीमगस्स'त्ति सूत्रं, 'वनीपकस्य वा तस्येत्येतच्छ्रमणाापलक्षणं, दातुर्वा उभयोर्वा अप्रीतिः कदाचित् स्यात्-अहो अलोकज्ञतैतेषामिति, लघुत्वं प्रवचनस्य वाऽन्तरायदोषश्चेति सूत्रार्थः॥१२॥ तस्मान्नैवं कुर्यात्, किंतु-पडिसेहित्ति सूत्रं, प्रतिषिद्धे वा दत्ते वा ततः' स्थानात् 'तस्मिन् वनीपकादौ निवर्तिते सति उपसंक्रामेद्भक्तार्थ पानार्थं वापि संयत इति सूत्रार्थः॥१३॥
उप्पलं पउमं वावि, कुमुअं वा मगदंतिअं । अन्नं वा पुप्फसञ्चित्तं, तं च संलंचिआ दए ॥ १४ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ १५ ॥ उप्पलं पउमं वावि, कुमुअं वा मगदंतिअं । अन्नं वा पुप्फसच्चित्तं, तं च संमद्दिआ दए ॥ १६ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ १७ ॥ सालुअं वा विरालिअं, कुमुअं उप्पलनालिअं। मुणालि सासवनालिअं, उच्छुखंडं अनिव्वुडं ॥ १८॥ तरुणगं वा पवालं, रुक्खस्स तणगस्स वा । अन्नस्स वावि हरिअस्स, आमगं परिवजए ॥ १९ ॥ तरुणिअं वा छिवाडिं, आमिअं भजिअं सई । दितिअं पडिआइक्खे,
॥१८४॥
5
Jain Education in
For Private
Personel Use Only
ainelibrary.org