SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ दशवैका हारि-वृत्तिः ३ क्षुल्लिकाचारकथा० आचारनिक्षेपाः ५आचाराः ॥१.१॥ व्याव्यतिरेकाद्रव्याचारस्य च विवक्षितत्वात्तथाऽऽचरणपरिणामस्य भावत्वेऽपि गुणाभावाद्रव्याचारं विजानीहिअवबुध्यखेति गाथार्थः । उक्तो द्रव्याचारः, साम्प्रतं भावाचारमाह दसणनाणचरित्ते तवआयारे य वीरियायारे। एसो भावायारो पंचविहो होइ नायब्वो॥१८१॥ निस्संकिय निकंखिय निन्वितिगिच्छा अमूढदिट्टी अ । उववूह थिरीकरणे वच्छल्लपभावणे अट्ठ ॥१८२॥ अइसेसइडियायरियवाइधम्मकहीखमगनेमित्ती । विज्जारायागणसंमया य तित्थं पभाविति ॥ १८३ ॥ काले विणए बहुमाणे उवहाणे तह य अनिण्हवणे । वंजणअत्थतदुभए अट्ठविहो नाणमायारो ॥ १८४ ॥ पणिहाणजोगजुत्तो पंचहिं समिईहिँ तिहि य गुत्तीहिं । एस चरित्तायारो अट्ठविहो होइ नायब्वो ।। १८५ ॥ बारसविहम्मिवि तवे सभितरबाहिरे कुसलदिढे । अगिलाइ अणाजीवी नायव्यो सो तवायारो ॥ १८६ ॥ अणिगृहियबलविरियो परकमइ जो जहुत्तमाउत्तो । जुंजइ अ जहाथामं नायब्बो वीरियायारो ॥ १८७ ॥ व्याख्या-दर्शनज्ञानचारित्रादिष्वाचारशब्दः प्रत्येकमभिसम्बध्यते, दर्शनाचारो ज्ञानाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति, तत्र दर्शनं सम्यग्दर्शनमुच्यते, न चक्षुरादिदर्शनं, तच क्षायोपशमिकादिरूपत्वाद्भाव एव, ततश्च तदाचरणं दर्शनाचार इत्येवं शेषेष्वपि योजनीयं, भावार्थ तु वक्ष्यति-एष भावाचारः पञ्चविधो भवति ज्ञातव्यः, इति गाथाक्षरार्थः। अधुना भावार्थ उच्यते-तत्र 'यथोद्देशं निर्देश' इत्यादौ दर्शनाचारभावार्थः, दर्शनाचारश्चाष्टधा, तथा चाहगाथा-निस्संकी'त्यादि, निःशङ्कित इत्यत्र शङ्का शङ्कितं निर्गतं शङ्कितं यतोऽसौ निःशङ्कितः देशसर्वशङ्कारहित इत्यर्थः, तत्र देशशङ्का समाने जीवत्वे कथमेको भव्योऽपरस्त्वऽभव्य इति श ॥ Jain Education ForPrivate sPersonal use Only ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy