________________
दिषु रागद्वेषावगच्छन्, परिहरेदिति सूत्रार्थः ॥६६॥ किं च-णिस्सेणिं' ति सूत्रं, निश्रेणिं फलक पीठम् 'उस्सवित्ता' उत्सृत्य ऊर्द्ध कृत्वा इत्यर्थः, आरोहेन्मश्चं, कीलकं च उत्सृत्य कमारोहेदित्याह-प्रासादं, 'श्रमणार्थ साधुनिमित्तं 'दायको दाता आरोहेत्, एतदप्यग्राह्यमिति सूत्रार्थः ॥ ६७॥ अत्रैव दोषमाह-दुरूहमाणि' त्ति सूत्रं, आरोहन्ती प्रपतेत्, प्रपतन्ती च हस्तं पादं वा 'लूषयेत् खकं खत एव खण्डयेत् , तथा पृथ्वीजीवान् विहिंस्यात्, कथंचित्तत्रस्थान्, तथा यानि च तनिश्रितानि 'जगन्ति' प्राणिनस्तांश्च हिंस्यादिति सूत्रार्थः ॥ ६८॥'एआरिसे' त्ति सूत्रं, 'ईदृशान् अनन्तरोदितरूपान्महादोषान् ज्ञात्वा 'महर्षयः साधवः। यस्माद्दोषकारिणीयं तस्मात् 'मालापहृतां मालादानीतां भिक्षां न प्रतिगृह्णन्ति संयताः, पाठान्तरं वा 'हंदि मालोहडं' ति, हन्दीत्युपप्रदर्शन इति सूत्रार्थः ॥ ६९॥
कंदं मूलं पलंबं वा, आमं छिन्नं व सन्निरं । तुंबागं सिंगबेरं च, आमगं परिवजए ॥ ७० ॥ तहेव सत्तुचुन्नाई, कोलचुन्नाइं आवणे । सकुलिं फाणिअं पूअं, अन्नं वावि तहाविहं ॥७१॥ विकायमाणं पसदं, रएणं परिफासि।दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ७२ ॥ बहुअट्टियं पुग्गलं, अणिमिसं वा बहुकंटयं । अच्छियं
Jain Education in
For Private & Personal Use Only
Indainelibrary.org