SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ५ पिण्डैषणाध्य० १ उद्देशः दशवैका० तिंदुयं बिल्लं, उच्छृखंडं व सिंबलिं ॥ ७३ ॥ अप्पे सिआ भोअणजाए, बहुउज्झियधहारि-वृत्तिः म्मियं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ७४ ॥ ॥ १७६॥ प्रतिषेधाधिकार एवाह-'कंदं मूलं' ति सूत्रं, 'कन्दं' सूरणादिलक्षणम् 'मूलं' विदारिकारूपम् 'प्रलम्ब हैवा' तालफलादि, आमं छिन्नं वा 'सन्निरम्' सन्निरमिति पत्रशाकम् , 'तुम्बार्क' त्वग्मिजान्तर्वति आद्री वा तुलसीमित्यन्ये, 'शृङ्गबेरं' चाकम् , आम परिवर्जयेदिति सूत्रार्थः ॥ ७० ॥ तहेव' त्ति सूत्रं, तथैव 'सक्तुचूनिर्णान्' सक्तून् 'कोलचूर्णान्' बदरसक्तून् 'आपणे वीथ्यां, तथा 'शाकुली तिलपर्पटिका 'फाणितं द्रवगुडं |'पूयं कणिकादिमयम् , अन्यद्वा तथाविधं मोदकादि ॥ ७१॥ किमित्याह-विक्कायमाणं' ति सूत्रं, विक्रीयमाणमापणे इति वर्तते, 'प्रसह्य' अनेकदिवसस्थापनेन प्रकटम्, अत एव 'रजसा' पार्थिवेन परिस्पृष्टं व्याप्तं, तदित्थम्भूतं तत्र ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रद्वयार्थः ॥७२॥ किंच-'बहुअद्वियं' ति सूत्रं, बह्वस्थि 'पुद्गलं' मांसम् 'अनिमिषं वा' मत्स्यं वा बहुकण्टकम् , अयं किल कालाद्यपेक्षया ग्रहणे प्रतिषेधः, अन्ये त्वभिदधति-वनस्पत्यधिकारात्तथाविधफलाभिधाने एते इति, तथा चाह–'अत्थिक' अस्थिकवृक्षफलम्, 'तेंदुक' तेंदुरुकीफलम् , बिल्वम् इक्षुखण्डमिति च प्रतीते, 'शाल्मलिं वा' वल्लादिफलिं वा, वाशब्दस्य व्यवहितः संबन्ध इति सूत्रार्थः ॥७३ ॥ अत्रैव दोषमाह-'अप्पेत्ति सूत्रं, अल्पं 今%以令中六个六中水冷444*A*A*A*A ॥१७६॥ Jain Education in For Private Personal Use Only ibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy