________________
दशवैका० हारि-वृत्तिः
५ पिण्डैपणाध्य० |१ उद्देशः
॥१७५॥
भाजनेनान्येन वा दद्यात, तथा 'अवतायें दाहभयाद्दानार्थ वा दद्यात्, अत्र तदन्यच्च साधुनिमित्तयोगेन कल्पते ॥ ६३ ॥'तं भवें त्ति सूत्रं पूर्ववत् ॥ ६४॥
हुज कटुं सिलं वावि, इट्टालं वावि एगया । ठविअं संकमट्ठाए, तं च होज चला
चलं ॥ ६५ ॥ण तेण भिक्खू गच्छिज्जा, दिट्ठो तत्थ असंजमो । गंभीरं झुसिरं चेव, ___ सविंदिअसमाहिए ॥ ६६ ॥ निस्सेणिं फलगं पीढं, उस्सवित्ता णमारुहे । मंचं कीलं
च पासायं, समणट्टा एव दावए ॥६७॥ दुरूहमाणी पवडिज्जा, हत्थं पायं व लूसए। पुढविजीवे विहिंसिज्जा, जे अ तन्निस्सिया जगे ॥ ६८॥ एआरिसे महादोसे,
जाणिऊण महेसिणो । तम्हा मालोहडं भिक्खं, न पडिगिण्हंति संजया ॥ ६९ ॥ गोचराधिकार एव गोचरप्रविष्टस्य 'होज'त्ति सूत्रं, भवेत् काष्ठं शिला वापि इटालं वापि 'एकदा' एकस्मिन् काले प्रावृडादौ स्थापितं संक्रमार्थ, तच्च भवेत् 'चलाचलम्' अप्रतिष्ठितं, न तु स्थिरमेवेति सूत्रार्थः ॥६५॥ 'ण तेण' त्ति सूत्रं, न 'तेन' काष्ठादिना भिक्षुर्गच्छेत् , किमिति?, अत्राह-दृष्टस्तत्रासंयमः, तच्चलने प्राण्युपमर्दसंभवात् , तथा 'गम्भीरम्' अप्रकाशं शुषिरं चैव' अन्तःसाररहितम्, 'सर्वेन्द्रियसमाहितः शब्दा
॥१७५॥
Jain Education Intel
For Private & Personel Use Only
Jagainelibrary.org