________________
50%AR-
5555
खाद्यं खाद्य तथा, उदके भवेनिक्षिप्तमुत्तिंगपनकेषु वा कीटिकानगरोल्लीषु वेत्यर्थः, उदयनिक्खित्तं दुविहंअणंतरं परंपरं च, अणंतरं णवणीतपोग्गलियमादि, परोप्परं जलघडोवरिभायणत्थं दधिमादि, एवं उत्तिंगपणएसुभावनीयमिति सूत्रार्थः ॥ ५९॥'तं भवेत्ति सूत्रं, तद्भवेद्भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ ६०॥ तथा 'असणं ति सूत्रं, अशनं पानकं वापि खाद्यं खाद्यं तथा, तेजसि भवेन्निक्षिप्तं, 'तेजसि' इत्यग्नौ तेजस्काय इत्यर्थः, तच्च संघट्य, यावद्भिक्षां ददामि तावत्तापातिशयेन मा भूदुर्तिष्यत इत्याघट्य दद्यादिति सूत्रार्थः ॥ ६१॥ 'तं भवेत्ति सूत्रं, तद्भवेद्भक्तपानं | तु संयतानामकल्पिकमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ ६२ ॥ एवं 'उस्सकिय'त्ति यावद्भिक्षां ददामि तावन्मा भूद्विध्यास्यतीत्युत्सिच्य दद्याद्, एवं 'ओसक्किया' अवसl अतिदाहभयादुल्मकान्युत्सार्येत्यर्थः, एवं 'उजालिया पजालिया' 'उज्ज्वाल्य' अर्धविध्यातं सकृदिन्धनप्रक्षेपेण, 'प्रज्वाल्य' पुनः पुनः । एवं 'निव्वाविया' निर्वाप्य दाहभयादेवेति भावः, एवं उस्सिंचिया निस्सिचिया, 'उत्सिच्य' अतिभृतादुज्झनभयेन ततो वा दानार्थ तीमनादीनि, 'निषिच्य' तद्भाजनादहितं द्रव्यमन्यत्र भाजने तेन दद्यात्, उद्वर्तनभयेन वाऽऽद्रहितमुदकेन निषिच्य, एवं 'ओवत्तिया ओयारिया', 'अपवर्त्य तेनैवाग्निनिक्षिप्तेन
१ उदकनिक्षिप्तं द्विविधम्-अनन्तरं परम्परं च, अनन्तरं नवनीतमांसादि, परम्परं जलघटोपरिभाजनस्थं दध्यादि, एवमुत्तिापनकयोः.
दश०३०
Jain Education in
For Private & Personel Use Only
Rainelibrary.org