________________
दशवैका० हारि-वृत्तिः ॥१७४॥
षणाध्य १ उद्देशः
कप्पइ तारिसं ॥ ५८ ॥ असणं पाणगं वावि, खाइमं साइमं तहा । उदगंमि हुज्ज निक्खित्तं, उत्तिंगपणगेसु वा ॥ ५९ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिों । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ६० ॥ असणं पाणगं वावि, खाइमं साइमं तहा । तेउम्मि हुज निक्खित्तं, तं च संघट्टिआ दए ॥ ६१ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ६२ ॥ एवं उस्सकिया, ओसकिया, उज्जालिआ, पजालिआ, निव्वाविया, उस्सिचिया, निसिंचिया, उववत्तिया, ओयारिया दए ॥ ६३॥ तं भवे भत्तपाणं तु, संजयाणं अकप्पि। दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ६४ ॥
तथा 'असणं ति सूत्रं, अशनं पानकं वापि खाद्यं वाद्यं तथा 'पुष्पैः' जातिपाटलादिभिः भवेदुन्मिश्र, बीजैहरितैर्वेति सूत्रार्थः॥ ५७॥'तारिसंति सूत्रं, तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ ५८॥ तथा 'असणं ति सूत्रं, अशनं पानकं वापि
॥१७४॥
Jain Education Intel
For Private & Personal Use Only
M
ainelibrary.org