________________
ACCASEA
उद्देसिअंकीअगडं, प्रइकम्मं च आहडं। अज्झोअर पामिच्चं, मीसजायं विवज्जए॥ ५५॥ किंच-उद्देसिति सूत्रं, उद्दिश्य कृतमौदेशिकम्-उद्दिष्टकृतकर्मादिभेदं, क्रीतकृतं-द्रव्यभावक्रयक्रीतभेदं पूतिकर्म-संभाव्यमानाधाकर्मावयवसंमिश्रलक्षणम् , आहृतं-खग्रामाहृतादि, तथा अध्यवपूरक-खार्थमृलाद्रहणप्रक्षेपरूपं, प्रामित्यं-साध्वथेमुच्छिद्य दानलक्षणं, मिश्रजातं च-आदित एव गृहिसंयतमिश्रोपस्क्रतरूपं, वर्जयेदिति सूत्रार्थः ॥५५॥
उग्गमं से अ पुच्छिज्जा, कस्सट्टा केण वा कडं? । सुच्चा निस्संकिअं सुद्धं, पडिगाहिज संजए ॥ ५६ ॥ संशयव्यपोहायोपायमाह-'उग्गमं ति सूत्रं, 'उद्गमं तत्प्रसूतिरूपम् 'से' तस्य शङ्कितस्याशनादेः 'पृच्छेत् तत्स्वामिनं कर्मकरं वा, यथा-कस्यार्थमेतत् केन वा कृतमिति, श्रुत्वा तद्बचो न भवदर्थं किं त्वन्यार्थमित्येवंभूतं निःशङ्कितं'शुद्ध' सहजुत्वादिभावगत्या प्रतिगृह्णीयात्संयतो, विपर्ययग्रहणे दोषादिति सूत्रार्थः ॥५६॥
असणं पाणगं वावि, खाइमं साइमं तहा । पुप्फेसु हुज्ज उम्मीसं, बीएसु हरिएसु वा ॥ ५७ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दिति पडिआइक्खे, न मे
CH
Jain Education Inter
For Private & Personel Use Only
R
ainelibrary.org