________________
तवं कुव्वइ मेहावी, पणीअं वजए रसं । मजप्पमायविरओ, तवस्सी अइउक्कसो ॥ ४२ ॥ तस्स पस्सह कल्लाणं, अणेगसाहुएइअं । विउलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे ॥ ४३ ॥ एवं तु सगुणप्पेही, अगुणाणं च विवजए । तारिसो मरणंतेऽवि, आराहेइ संवरं ॥ ४४ ॥ आयरिए आराहेइ, समणे आवि तारिसे । गिहत्थावि ण
पूयंति, जेण जाणंति तारिसं ॥ ४५ ॥ यतश्चैवमत एतद्दोषपरिहारेण तवंति सूत्रं, तपः करोति 'मेधावी' मर्यादावर्ती 'प्रणीतं' स्निग्धं वर्जयति 'रसं' घृतादिकं, न केवलमेतत्करोति, अपितु मद्यप्रमादविरतो, नास्ति क्लिष्टसत्त्वानामकृत्यमित्येवं प्रतिषेधः, 'तपखी' साधुः 'अत्युत्कर्षः' अहं तपखीत्युत्कर्षरहित इति सूत्रार्थः॥ ४२ ॥'तस्स'त्ति सूत्रं, 'तस्य' इत्थंभूतस्य पश्यत 'कल्याणं' गुणसंपद्रूपं संयम, किंविशिष्टमित्याह-अनेकसाधुपूजितं, पूजितमिति-सेवितमाचरितं, 'विपुलं' विस्तीर्ण विपुलमोक्षावहत्वात् 'अर्थसंयुक्त' तुच्छतादिपरिहारेण निरुपमसुखरूपमोक्षसाधनत्वात् कीर्तयिष्येऽहं शृणुत 'में ममेति सूत्रार्थः॥४३॥ एवं तु' उक्तेन प्रकारेण 'स' साधुः 'गुणप्रेक्षी' गुणान्अप्रमादादीन् प्रेक्षते तच्छीलश्च य इत्यर्थः, तथा 'अगुणानां च प्रमादादीनां खगतानामनासेवनन परगतानां
SECSIRSABKAREE
Jain Education in
For Private Personal Use Only