SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ दशवैका० हारि-वृत्तिः ॥१८८॥ इति सूत्रार्थः ॥ ३६॥ अत्रैव दोषमाह-'पियएत्ति सूत्रं, पिबति ‘एको धर्मसहायविप्रमुक्तोऽल्पसागारि-४५ पिण्डैकस्थितो वा 'स्तेन चौरोऽसौ भगवददत्तग्रहणात् अन्यापदेशयाचनाद्वा न मां कश्चिज्जानातीति भावयन्, षणाध्य तस्येत्थंभूतस्य पश्यत दोषानैहिकान् पारलौकिकांश्च निकृति च' मायारूपां शृणुत ममेति सूत्रार्थः ॥ ३७॥ २ उद्देश 'वड्डइ'त्ति सूत्रं, वर्धते 'शौण्डिका' तदत्यन्ताभिष्वङ्गरूपा तस्य माया मृषावादं चेत्येकवद्भावः प्रत्युपलब्धाप-18 लापेन वर्धते तस्य भिक्षोः, इदं च भवपरम्पराहेतुः, अनुबन्धदोषात्, तथा अयशश्च स्वपक्षपरपक्षयोः, तथा 0 अनिर्वाणं तदलाभे सततं चासाधुता लोके व्यवहारतः चरणपरिणामबाधनेन परमार्थत इति सूत्रार्थः॥३८॥ किंच-निचुब्विग्गो'त्ति सूत्रं, स इत्थंभूतो 'नित्योद्विग्नः' सदाऽप्रशान्तो यथा 'स्तनः' चौरः 'आत्मकर्मभिः' खदुश्चरितैः दुर्मतिः-दुष्टबुद्धिः 'तादृशः' क्लिष्टसत्त्वो'मरणान्तेऽपि चरमकालेऽपि नाराधयति 'संवरं चारित्रं, सदैवाकुशलबुद्ध्या तबीजाभावादिति सूत्रार्थः ॥ ३९॥ तथा-'आयरिए'त्ति सूत्रं, आचार्यान्नाराधयति, अशुद्धभावत्वात्-श्रमणांश्चापि तादृशान्नाराधयत्यशुभभावत्वादेव, गृहस्था अप्येनं दुष्टशीलं 'गर्हन्ते' कुत्सन्ति, किमिति ?-येन जानन्ति 'तादृशं दुष्टशीलमिति सूत्रार्थः॥४०॥'एवं तु'त्ति सूत्रं, "एवं तु' उक्तेन प्रकारेण 'अगुणप्रेक्षी' अगुणान्-प्रमादादीन् प्रेक्षते तच्छीलश्च य इत्यर्थः, तथा 'गुणानां च अप्रमादादीनां खग ॥१८॥ तानामनासेवनेन परगतानां च प्रद्वेषेण 'विवर्जक' त्यागी 'तादृशः' क्लिष्टचित्तो मरणान्तेऽपि नाराधयति। 'संवर' चारित्रमिति सूत्रार्थः ॥४१॥ Jain Education in For Private & Personel Use Only X ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy