________________
k
दशवैका. हारि-वृत्तिः ॥१८९॥
KASARAKAR
चाननुमत्या 'विवर्जक' त्यागी 'तादृशः' शुद्धवृत्तो 'मरणान्तेऽपि' चरमकालेऽप्याराधयति 'संवर' चारित्रं, ५ पिण्डैसदैव कुशलबुद्ध्या तबीजपोषणादिति सूत्रार्थः॥ ४४ ॥ तथा 'आयरिए'त्ति सूत्रं, आचार्यानाराधयति, पणाध्य. शुद्धभावत्वात्, श्रमणांश्चापि तादृश आराधयति, शुद्धभावत्वादेव, गृहस्था अपि शुद्धवृत्तमेनं पूजयन्ति,६२ उद्देशः किमिति ?, येन जानन्ति 'तादृशं शुद्धवृत्तमिति सूत्रार्थः ॥ ४५ ॥
तवतेणे वयतेणे, रूवतेणे अ जे नरे । आयारभावतेणे अ, कुव्वई देवकिव्विसं ॥४६॥ लणवि देवत्तं, उववन्नो देवकिव्विसे । तत्थावि से न याणाइ, किं मे किच्चा इमं फलं? ॥ ४७ ॥ तत्तोवि से चइत्ताणं, लब्भिही एलमूअयं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ॥ ४८ ॥ एअं च दोसं दट्टणं, नायपुत्तेण भासिअं । अणुमा
यपि मेहावी, मायामोसं विवजए ॥ ४९ ॥ स्तेनाधिकार एवेदमाह-त'त्ति सूत्रं, तपस्तेनो वास्तेनो रूपस्तेनस्तु यो नरः कश्चित् आचारभावस्तेनश्च, पालयन्नपि क्रियां तथाभावदोषाद्देवकिल्विषं करोति-किल्बिषिकं कर्म निर्वतयतीत्यर्थः, तपस्तेनो नाम क्षपकरूपकल्पः कश्चित् केनचित् पृष्टस्त्वमसौ क्षपक इति, स पूजाद्यर्थमाह-अहम् , अथवा वक्ति-साधव एव
॥१८९॥
Jain Education in
For Private Personal use only
IT
rainelibrary.org