________________
करेड, तओ सो देवो संजईरुवं परिचहऊण दिव्वं देवरूवं दरिसेइ, भणइ य-भो सेणिय! सुलद्धं ते जम्मजीवियस्स फलं जेण ते पवयणस्सुवरि एरिसी भत्ती भवइत्ति उवव्हेऊण गओ। एवं उवहियव्वा साहम्मिया ॥ स्थिरीकरणे उदाहरणं जहा उजेणीए अजासाढो कालं करेंते संजए अप्पाहेइ-मम दरिसावं दिजह, जहा उत्तरज्झयणेसु एतं अक्खाणयं सव्वं तहेव, तम्हा जहा सो अन्जासाढो थिरो कओ एवं जे भविया ते थिरीकरेयव्वा । तथा 'वात्सल्यप्रभावना' इति वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, तत्र वात्सल्यंसमानधार्मिकप्रीत्युपकारकरणं प्रभावना-धर्मकथादिभिस्तीर्थख्यापनेति, तत्र वात्सल्ये उदाहरणं अजवइरा, जहा तेहिं दुन्भिक्खे संघो नित्थारिओ एयं सव्वं जहा आवस्सए तहा नेयं, पभावणाए उदाहरणं ते चेव अजवइरा जहा तेहिं अग्गिसिहाओ सुहुमकाइआई आणेऊण सासणस्स उन्भावणा कया एयमक्खाणयं जहा आवस्सए तहा कहेयव्वं, एवं साहुणावि सब्बपयत्तेण सासणं उब्भावेयव्वं । अष्टावित्यष्टप्रकारो दर्श
१ करोति, ततः स देवः संयतीरूपं परित्यज्य दिव्यं देवरूपं दर्शयति, भणति च-भोः श्रेणिक! सुलब्धं त्वया जन्मजीवितयोः फलं येन ते प्रवचनस्योपरि | ईदृशी भक्तिरस्तीति उपबंध गतः, एवमुपबृंह्याः साधर्मिकाः ॥ स्थिरीकरणे उदाहरणं यथोज्जयिन्यामार्याषाढः कालं कुर्वतः संयतान् संदिशति-मम दर्शनं सदद्यात, यथोत्तराध्ययनेषु एतदाख्यानक सर्व तथैव, तस्मात् स यथा आर्याषाढः स्थिरीकृत एवं ये भव्यास्ते स्थिरीकर्तव्याः. २ आर्यवज्रा यथा तैर्दुर्भिक्षे सङ्घो| & निस्तारित एतत् सर्वं यथाऽऽवश्यके तथा ज्ञेयं, प्रभावनायां त एवोदाहरणमार्यवना यथा तैरग्निशिखात् (पुष्पाणि) सूक्ष्म कायिकाण्यानीय शासनस्योद्भावना कृता| | एतदाख्यानकं यथाऽऽवश्यके तथा कथयितव्यं, एवं साधुनाऽपि सर्वप्रयत्नेन शासनमुद्भावयितव्यम्.
दश. १८
Jain Education
a
l
For Private & Personel Use Only
T
w.jainelibrary.org