________________
दशवैका नाचारः, प्रकाराश्चोक्ता एव निःशङ्कितादयः, गुणप्रधानश्चायं निर्देशो गुणगुणिनोः कथंचिद्भेदख्यापनार्थः. क्षुलिकाहारि-वृत्तिः एकान्ताभेदे तन्निवृत्तौ गुणिनोऽपि निवृत्तः शून्यतापत्तिरिति गाथार्थः।वपरोपकारिणी प्रवचनप्रभावना तीर्थ
चारकथा.
८ ज्ञाना॥१०३ ॥ करनामकर्मनिबन्धनं चेति भेदेन प्रवचनप्रभावकानाह-अतिशयी-अवध्यादिज्ञानयुक्तः ऋद्धिग्रहणादामोष-||
चारा: ध्यादिऋद्धिप्राप्तः ऋद्धि(मत्)प्रवजितोवा आचार्यवादिधर्मकथिक्षपकनैमित्तिकाः प्रकटार्थाःविद्याग्रहणाद विद्यासिद्धः आर्यखपुटवत् सिद्धमन्त्रः 'रायगणसंमया' राजगणसंमताश्चेति राजसंमता-मच्यादयः गणसंमता-महशत्तरादयः चशब्दाद्दानश्राद्धकादिपरिग्रहः, एते तीर्थ-प्रवचनं प्रभावयन्ति-खतः प्रकाशस्वभावमेव सहकारितया ।
प्रकाशयन्तीति गाथार्थः। उक्तो दर्शनाचारः, साम्प्रतं ज्ञानाचारमाह-'काल' इति, यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तः तस्य तस्मिन्नेव काले स्वाध्यायः कर्तव्यो नान्यदा, तीर्थकरवचनात्, दृष्टं च कृष्यादेरपि कालग्रहणे फलं विपर्यये च विपर्यय इति, अत्रोदाहरणम्-एक्को साहू पादोसियं कालं घेत्तूण अइकंताएवि पढमपोरिसीए अणुवओगेण पढइ कालियं सुयं, सम्मद्दिट्टी देवया चिंतेइ-मा अण्णा पंतदेवया छलिज्जइत्तिकाउं तकं कुंडे घेत्तूणं तकं तकति तस्स पुरओ अभिक्खणं अभिक्खणं आगयागयाइं करेइ, तेण य चिरस्स सज्झायस्स १ एकः साधुः प्रादोषिकं कालं गृहीत्वा अतिक्रान्तायामपि प्रथमपौरुष्यामनुपयोगेन पठति कालिकश्रुतं, सम्यग्दृष्टिदेवता चिन्तयति-माऽन्या प्रान्ता देवता
॥१०३॥ छलीदितिकृत्वा तकं कुण्डे गृहीत्वा तकं तक्रमिति तस्य पुरतोऽभीक्ष्णमभीक्ष्णं गतागतानि करोति, तेन च चिराय खाध्यायस्य
ECEMARA
Jain Education inhindi
For Private & Personel Use Only
(Garbujainelibrary.org