________________
•GRAMMERCOMMONSOOCLER
वाघायं करेइत्ति, भणिआ य-अयाणिए! को इमो तक्कस्स विकणकालो?, वेलं ता पलोएह, तीएवि भणियं| -अहो को इमो कालियसुअस्स य सज्झायकालोत्ति, तओ साहुणा णायं-जहा ण एसा पागइत्थित्ति उव-18 उत्तो, णाओ अड्डरत्तो, दिण्णं मिच्छादुक्कडं, देवयाए भणियं-मा एवं करेजासि, मा पंता छलेजा, तओ काले सज्झाइयव्वं ण उ अकालेत्ति । तथा श्रुतग्रहणं कुर्वता गुरोविनयः कार्यः, विनयः-अभ्युत्थानपादधावनादिः, अविनयगृहीतं हि तदफलं भवति, इत्थ उदाहरणं सेणिओ राया भजाए भण्णइ-ममेगखंभं पासायं करेहि, एवं दुमपुफियज्झयणे वक्खाणियं, तम्हा विणएण अहिज्झियव्वं णो अविणएण । तथा श्रुतग्रहणोद्यतेन गुरोबहुमानः कार्य:, बहुमानो नामाऽऽन्तरो भावप्रतिबन्धः, एतस्मिन् सत्यक्षेपेणाधिकफलं श्रुतं भवति, विणयबहुमाणेसु चउभंगा-एगस्स विणओ ण बहुमाणो अवरस्स बहुमाणो ण विणओ अण्णस्स विणओऽवि बहुमाणोऽवि अन्नस्स ण विणओ ण बहुमायो । एत्थ दोपहवि विसेसोवदंसणत्थं इमं उदाहरणं-एगंमि
१व्याघातं करोतीति, भणिता च-अज्ञे ! कोऽयं तक्रस्य विक्रयकालः ?, वेलां तावत् प्रलोकय, तयाऽपि भणितं-अहो अयं कः कालिकश्रुतस्य च खाध्यायकाल इति ?, ततः साधुना ज्ञातं-यथा नैषा प्राकृता स्त्रीत्युपयुक्तः, ज्ञातोऽर्धरात्रः, दत्तं मिथ्यादुष्कृतं, देवतया भणितं-मैवं कुर्याः मा प्रान्ता छलीत् , ततः काले खाध्येयं नत्वकाल इति. २ अत्रोदाहरणं श्रेणिको राजा भार्यया भण्यते-ममैकस्तम्भं प्रासादं कुरु, एवं यथा दुमपुष्पिकाध्ययने व्याख्यातं, तस्माद्विनयेनाध्येयं ६ नाविनयेन. ३ विनयबहुमानयोश्चतुर्भज्ञी-एकस्य विनयो न बहुमानोऽपरस्य बहुमानो न विनयोऽन्यस्य विनयोऽपि बहुमानोऽपि अन्यस्य न विनयो न बहुमानः।। अत्र द्वयोरपि विशेषोपदर्शनार्थमिदमुदाहरणं-एकस्यां
Jan Education
For Private
Personel Use Only
Juda.jainelibrary.org