________________
सव्वा पुण भत्ती बहुमाणो तह य वण्णवाओ अ। अरिहंतमाइयाणं केवलणाणावसाणाणं ॥१॥” उक्तो दर्शनविनयः, साम्प्रतं चारित्रविनय:-"सामाइयाइचरणस्स सद्दहाणं तहेव कारणं । संफासणं परूवणमह पुरओ भव्वसत्ताणं ॥१॥ मेणवइकाइयविणओ आयरियाईण सव्वकालंपि । अकुसलमणोनिरोहो कुसलाण उदीरणं तहय॥२॥” इदानीमौपचारिकविनयः, स च सप्तधा,-अभासऽच्छणछंदाणुवत्तणं कयपडिकिई तहय। कारियणिमित्तकरणं दुक्खत्तगवेसणा तहय ॥१॥ तह देसकालजाणण सव्वत्थेसु तहयणुमई भणिया। उवआरिओ उ विणओ एसो भणिओ समासेणं ॥२॥” तेत्थ अब्भासऽच्छणं आएसस्थिणा णिचमेव आयरियस्स अन्भासे-अदूरसामत्थे अच्छेअव्वं, छंदोऽणुवत्तियव्वो, कयपडिकिई णाम पसण्णा आयरिया सुत्तत्थतदुभयाणि दाहिंति ण णाम निजरत्ति आहारादिणा जइयव्वं, कारियणिमित्तकरणं सम्ममत्थपदमहेज्जाविएण विणएण विसेसेण वहिअव्वं, तयट्ठाणुट्ठाणं च कायव्वं, सेस भेदा पसिद्धा । उक्तो विनयः, इदानीं | १ सामायिकादिचरणानां श्रद्धानं तथैव कायेन । संस्पर्शनं प्ररूपणमथ पुरतो भव्यसत्त्वानां ॥१॥ २ मनोवाकायिकविनयः आचार्यादीनां सर्वकालमपि ।
अकुशलमनोनिरोधः कुशलानामुदीरणं तथैव ॥२॥ (१) आयरिआईण अद्धाणपरिस्संताणं सीसा उ आरम्भ जाव पायतला ताव परमेण आदरेण विस्सामणं चू. |३ अभ्यासस्थानं छन्दोऽनुवर्तनं कृतप्रतिकृतिस्तथैव । कारितनिमित्तकरणं दुःखार्तगवेषणं तथा च ॥१॥ ४ तथा देशकालज्ञानं सर्वार्थेषु तथा चानुमतिर्भ|णिता । औपचारिकस्तु विनय एष भणितः समासेन ॥२॥ ५ तत्र अभ्यासस्थानं आदेशाधिना नित्यमेवाचार्यस्य अभ्यासे-अदूरासने स्थातव्यम्, छन्दोऽनुलवर्तितव्यः, कृतप्रतिकृतिर्नाम-प्रसन्ना आचार्याः सूत्रमर्थं तदुभयं वा दास्यन्ति न नाम निर्जरेति आहारादिना यतितव्यं, कारितनिमित्तकरणं सम्यगर्थपदमध्यापि
तमस्मार्फ विनयेन विशेषेण वर्तितव्यं, तदनुष्ठानं च कर्तव्यं, शेषाः भेदाः प्रसिद्धाः।
दश. ६
Jan Education in
For Private
Personel Use Only
jainelibrary.org