________________
65
पिका० तपोऽधि
दशवैका० वैयावृत्त्यम्-तत्र व्यापृतभावो वैयावृत्त्यमिति, उक्तं च-"आवच्चं वावडभावो इह धम्मसाहणणिमित्तं । हारि-वृत्तिः अण्णादियाण विहिणा संपायणमेस भावत्थो ॥१॥ आयरिअ उवज्झाए थेर तवस्सी गिलाणसेहाणं । सा॥३१॥
हम्मियकुलगणसंघसंगयं तमिह कायव्वं ॥२॥ तत्थ आयरिओ पंचविहो, तंजहा-पव्वावणायरिओ दिसायरिओ सुत्तस्स उद्देसणायरिओ सुत्तस्स समुद्देस्सणायरिओ वायणायरिओत्ति, उवज्झाओ पसिद्धो चेव, थेरो नाम जो गच्छस्स संठितिं करेइ, जाइसुअपरियायाइसु वा थेरो, तवस्सी नाम जो उग्गतवचरणरओ, गिलाणो नाम रोगाभिभूओ, सिक्खगो णाम जो अहुणा पव्वइओ, साहम्मिओ णाम एगो पवयणओ ण लिंगओ. एगो लिंगओ ण पवयणओ, एगो लिंगओ वि पवयणओ वि, एगो ण लिंगओ ण पवयणओ, कुलगणसंघा पसिद्धा चेव । इदानी सज्झाओ, सो अ पंचविहो-वायणा पुच्छणा परिअहणा अणुप्पेहा धम्मकहा,
*जिनस्य धर्मो जिनधर्मः, विनयधर्मः । उक्तं च-“मूलाउ खंधप्पभव्वो दुमस्स" इत्यादि, यतः "विणओ सासणे मूलं विणओ निव्वाणसाहगो। विणयाउ | विप्पमुक्कस्स कओ धम्मो को तवो ॥१॥ विणयाउ नाणं नाणाउ दंसणं दसणाउ चरणं तु । चरणेहिंतो मुक्खो मुक्खे सुक्खं अणाबाहं ॥२ इति प्र. विनयात्परं"
वैयावृत्त्यं व्यापृतभावः इह धर्मसाधननिमित्तम्, अन्नादिकानां विधिना सम्पादनमेष भावार्थः ॥१॥ आचार्य उपाध्याये स्थविरे तपखिनि ग्लाने शैक्षके। साधर्मिके कुले गणे सङ्घ सगतं तदिह कर्त्तव्यम् ॥ २॥ तत्राचार्यः पञ्चविधः । तद्यथा-प्रवाजनाचार्यः दिशाचार्यः सूत्रस्योद्देशनाचार्यः सूत्रस्य समुद्देशनाचार्यः वा
चनाचार्य इति, उपाध्यायः प्रसिद्ध एव, स्थविरो नाम यो गच्छस्य संस्थितिं करोति, जाति (जन्म) श्रुतपर्यायैर्वा स्थविरः, तपखी नाम य उग्रतपश्चरणरतः, ४ ग्लानो नाम रोगाभिभूतः, शैक्षको नाम योऽधुना प्रव्रजितः, साधर्मिको नाम एकः प्रवचनतो न लिङ्गतः, एको लिङ्गतो न प्रवचनतः, एको लिङ्गतोऽपि प्रवचन-1
तोऽपि, एको न लिङ्गतो न प्रवचनतः, कुलगणसङ्घाः प्रसिद्धाश्चैव । इदानी खाध्यायः, स च पञ्चविधः-वाचना प्रच्छना परिवर्तनाऽनुप्रेक्षा धर्मकथा ।
॥३१॥
Jain Education in
For Private & Personel Use Only
ainelibrary.org