________________
दशवैका ० हारि-वृत्तिः
॥ ३० ॥
Jain Education In
सुस्सूसणा अणासायणा य विणओ अ दंसणे दुविहो । दंसणगुणाहिए कज्जइ सुस्सूसणाविणओ ॥ ३ ॥ संक्कार भुट्ठाणे सम्माणासण अभिग्गहो तह य । आसणअणुप्पयाणं किइकम्मं अंजलिगहो अ ॥ ४ ॥ एंतस्मैणुगच्छणया ठिअस्स तह पज्जुवासणा भणिया । गच्छंताणुव्वयणं एसो सुस्तूसणाविणओ ॥ ५ ॥ इत्थ य सक्कारो - धुणणवंदणादि अन्भुट्ठाणं-जओ दीसह तओ चैव कायव्वं, संमाणो वत्थपत्तादीहिं पूअणं, आसणाभिग्गहो पुण -अच्छंतस्से वायरेणासणाणयणपुव्वगं उवविसह एत्थत्ति भणणंति, आसणअणुप्पदाणं तु ठाणाओ ठाणं संचारणं, किह्नकम्मादओ पगडत्था । अणासायणाविणओ पुण पण्णरसविहो, तंजहा - "तित्थगर धम्म आयरिअ वायगे थेर कुलगणे संधे । संभोइय किरियाऍ महणाणाईण य तहेव ॥ १ ॥” एत्थ भावणा-तित्थगराणमणासायणाए तित्थगरपन्नत्तस्स धम्मस्स अणासायणाए । एवं सर्वत्र द्रष्टव्यम् । “काँ
१ शुश्रूषा अनाशातना च विनयः दर्शने द्विविधः । दर्शनगुणाधिकेषु क्रियते शुश्रूषाविनयः ॥ ३ ॥ २ सत्कारोऽभ्युत्थानं सन्मानमासनाभिग्रहस्तथा च। आसनानुप्रदानं कृतिकर्माअलिग्रहश्च ॥ ४ ॥ ३ आगच्छतोऽनुगमनं स्थितस्य तथा पर्युपासना भणिता । गच्छतोऽनुव्रजनमेष शुश्रूषाविनयः ॥ ५ ॥ अत्र च सत्कारः-स्तवनवन्दनादि अभ्युत्थानं यत्र दृश्यते तत्रैव कर्त्तव्यं सन्मानं वस्त्रपात्रादिभिः पूजनम् आसनाभिग्रहः पुनः तिष्ठत एवादरेणासनानयनपूर्वकमुपविशतात्रेतिभणनम् आसनानुप्रदानं तु स्थानात् स्थानं सञ्चारणं, कृतिकर्मादयः प्रसिद्धाः । अनाशातनाविनयः पुनः पञ्चदशविध स्तद्यथा— तीर्थंकर धर्माचार्य वाचके स्थविरकुलगणे सद्धे । साम्भोगिके क्रियायां च मतिज्ञानादीनां च तथैव ॥ १ ॥ ५ किरिआ णाम अत्थवाओ भण्णति-तंजहा - अत्थि आया अस्थि जीवा एवमादी, जो एवं ण सद्दहइ विवरीयं वा पण्णवेइ तेण किरिआ आसादिता भवति ६ अत्र भावना - तीर्थंकराणामनाशातनया तीर्थंकरप्रज्ञप्रस्य धर्मस्यानाशातनया. ७ कर्तव्या पुनर्भक्तिर्बहुमानस्तथैव वर्णवादश्च । अर्हदादीनां केवलज्ञानावसानानाम् ॥ १ ॥
For Private & Personal Use Only
१ द्रुमपुष्पिका० तपोऽधि०
॥ ३० ॥
w.jainelibrary.org