SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 25%A4% 8 तारमिति व्याचक्षत, नात्यमिति-मिथ्यात्वमोहन ज्ञानिग्रहणेन मियामष्टोऽसाविगाथार्थः । इदानीमकाजानित्वं चास्य मिथ्याष्टित्वा सम्पष्टिना व्यभिचारादिति एवं प्ररूपकप्रयुक्तज्ञानी कथां कथयतिदिति चेद, न, प्रदेशा : 'गृही वा' यः कश्चिततः प्रतिविशिष्टकथाफलाधारिणःश ज्ञानिवालङ्गयो वा' द्रव्यप्रजितामनिबन्धना अकथा देशितात तच्छीलाश्चेति तपसमावशिष्टमि पकं तत्कृतस्याख्यातारमिति व्याचक्षते, न चैतदतिशोभनं, "पण्णवयंपरूवगे समासज्जत्ति पाठप्रसङ्गादिति गाथार्थः । इदानीमकथालक्षणमाह-मिथ्यात्वमिति-मिथ्यात्वमोहनीयं कर्म वेदयन् विपाकेन यां काश्चिदज्ञानी कथां कथयति, अज्ञानित्वं चास्य मिथ्यादृष्टित्वादेव, यद्येवं नार्थोऽज्ञानिग्रहणेन मिथ्यात्ववेदकस्याज्ञानित्वाव्यभिचारादिति चेद, न, प्रदेशानुभववेदकेन सम्यग्दृष्टिना व्यभिचारादिति, किंविशिष्टोऽसावित्याह-'लिङ्गस्थो वा' द्रव्यप्रव्रजितोऽङ्गारमर्दकादिः 'गृही वा' यः कश्चिदितर एव 'सा' एवं प्ररूपकप्रयुक्तयुक्त्या श्रोतर्यपि प्रज्ञापकतुल्यपरिणामनिवन्धना अकथा देशिता समये, ततः प्रतिविशिष्टकथाफलाभावादिति गाथार्थः ॥ अत्रैव प्रक्रमे कथामाह-तपासंयमगुणान् धारयन्ति तच्छीलाश्चेति तपःसंयमगुणधारिणः यां काश्चन चरणरताः-चरणप्रतिबद्धा न स्वन्यत्र निदानादिना कथयन्ति सद्भावं-परमार्थ, किंविशिष्टमित्याह-सर्वजगज्जीवहितं, नतु व्यवहारतः कतिपयसत्त्वहितमित्यर्थः, तुशब्दस्यावधारणार्थत्वात् , सैव कथा निश्चयतो देशिता समये, निर्जराख्यखफलसाधनाकर्तृणां श्रोतृणामपि चेताकुशलपरिणामनिवन्धना कसाथैव, नो चेद्धाज्येति गाथार्थः॥ इहैव विकथामाह-यः संयतः प्रमत्तः-कषायादिना प्रमादेन रागद्वेषवशं गतः सन् &ान तु मध्यस्थः परिकथयति किश्चित् सा तु विकथा प्रवचने-सा पुनर्विकथा सिद्धान्ते प्रज्ञप्ता धीरपुरुषैः-तीर्थकसारादिभिः, तथाविधपरिणामनिवन्धनत्वात् कर्तृश्रोनोरिति, श्रोतृपरिणामभेदे तु तं प्रति कथान्तरमेव, एवं स वत्र भावना कार्येति गाथार्थः । साम्प्रतं श्रमणेन यथाविधान कार्या तथाविधामाह-शृङ्गाररसेन-मन्मथदी- ४ 2 दश. २० -%ESIX Jain Education a l For Private 8 Personal Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy