SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ दशवैका० हारि-वृत्तिः ॥ ११४ ॥ Jain Education महंतीवि कहा अपरिकिलेसबहुला कहेयव्वा । हंदि महया चडगरत्तणेण अत्थं कहा हणइ ॥ २१४ ॥ खेत्तं कालं पुरिसं सामत्थं चप्पणो वियाणेत्ता । समणेण उ अणवज्जा पगयंमि कहा कहेयब्वा ।। २१५ ।। तइयज्झयणनिज्जत्ती समत्ता ॥ व्याख्या-धर्मः- प्रवृत्यादिरूपः अर्थी-विद्यादिः कामः - इच्छादिः उपदिश्यते - कथ्यते यत्र 'सूत्रकाव्येषु' सूत्रेषु काव्येषु च तल्लक्षणवत्सु, केत्यत आह- लोके - रामायणादिषु वेदे - यज्ञक्रियादिषु समये - तरङ्गवत्यादिषु सा पुनः कथा 'मिश्रा' मिश्रानाम, संकीर्णपुरुषार्थाभिधानात् इति गाथार्थः । उक्ता मिश्रकथा, तदभिधामाच्चतुविधा कथेति । साम्प्रतं कथाविपक्षभूतां त्याज्यां विकथामाह, अज्ञातखरूपायास्त्यागासंभवादिति - स्त्रीकथाएवंभूता द्रविडा इत्यादिलक्षणा भक्तकथा सुन्दरः शाल्योदन इत्यादिरूपा राजकथा अमुकः शोभन इत्यादिलक्षणा चौरजनपदकथा च गृहीतोऽय चौरः स इत्थं कदर्थितः तथा रम्यो मध्यदेश इत्यादिरूपा नटनर्त कजलमुष्टिककथा च एषा भवेद्विकथा प्रेक्षणीयकानां नटो रमणीयः यद्वा नर्तकः यद्वा जल, जल्लो नाम वरत्राखेलकः मुष्टिको मल्लः, इत्यादिलक्षणा विकथा, कथालक्षणविरहादिति गाथार्थः । उक्ता विकथा, इदानीं प्रज्ञापकापेक्षयाऽऽसां प्राधान्यमाह-एता एवोक्तलक्षणाः कथाः प्रज्ञापयतीति प्रज्ञापकः प्रज्ञापकश्चासौ प्ररूपकश्चेति विग्रहस्तमवबोधकप्ररूपकं न तु घर भ्रमणकल्पं यतो न किञ्चिदवगम्यत इत्यर्थः समाश्रित्य - प्राप्य | किमित्याह - 'अकथा' वक्ष्यमाणलक्षणा कथा चोक्तखरूपा विकथा चोक्तखरूपैव भवति, पुरुषान्तरं श्रो तृलक्षणं प्राप्य - आसाद्य, साध्वसाध्वाशयवैचित्र्यात् सम्यकश्रुतादिवत्, अन्ये तु प्रज्ञापक-मूलकर्त्तारं प्ररू For Private & Personal Use Only 4364-969 ३ क्षुल्लिकाचारकथा० मिश्रकथा कथाsक थाविकथा स्वरूपं च ॥ ११४ ॥ www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy