________________
Jain Education
शिष्यस्तस्मै प्रथमतया - आदिकथनेन कथा तु आक्षेपणी उक्तलक्षणा कथयितव्या, ततः खसमयगृहीतार्थे सति तस्मिन् कथयेद् विक्षेपण - उक्तलक्षणामेव पश्चादिति गांथार्थः । किमित्येतदेवमित्याह - आक्षेपण्या कथिया आक्षिप्ताः- आवर्जिता आक्षेपण्याक्षिप्ता ये जीवास्ते लभन्ते सम्यक्त्वम्, तथा आवर्जनं शुभभावस्य मिथ्यात्वमोहनीयक्षयोपशमोपायत्वात्, विक्षेपण्यां भाज्यं सम्यक्त्वं कदाचिल्लभन्ते कदाचिन्नेति तच्छ्रवणात्तथाविधपरिणामभावात्, गाढतरं वा मिथ्यात्वं, जडमतेः परसमयदोषानवबोधान्निन्दाकरिण एते न द्र|ष्टव्या इत्यभिनिवेशेनेति गाथार्थः ॥ उक्ता धर्मकथा, साम्प्रतं मिश्रामाह
jonal
धम्म त्यो काम उस्सइ जत्थ सुत्तकव्वेसुं । लोगे वेए समये सा उकहा मीसिया णाम ||२०६ ॥ इत्थिकहा भत्तकहा रायकहा चोरजणवयकहा य । नडनट्टजलमुट्टियकहा उ एसा भवे विकहा ॥ २०७ ॥ एया चैव कहाओ पन्नवगपरूवगं समासज्ज । अकहा कहा य विकहा हविज्ज पुरिसंतरं पप्प ॥ २०८ ॥ मिच्छत्तं वेयन्तो जं अन्नाणी कहूं परिकहेइ । लिंगत्थो व गिही वा सा अकहा देसिया समए ॥ २०९ ॥ तवसंजमगुणधारी जं चरणत्था कहिंति सम्भावं । सव्वजगज्जीवहियं साउ कहा देसिया समए ॥ २९० ॥ जो संजओ पमत्तो रागद्दोसवसगओ परिकहेइ । सा उ विकहा पवयणे पण्णत्ता धीरपुरिसेहिं ॥ २११ ॥ सिंगाररसुतइया मोहकुवियफुंफुंगा सहासिंति । जं सुणमाणस्स कहं समणेण ण सा कहेयव्वा ॥ २१२ ॥ समणेण कयन्वा तवनियमका विरागसंजुत्ता । जं सोऊण मणुस्सो वच्चइ संवेगनिव्वेयं ॥ २९३ ॥ अत्थ
For Private & Personal Use Only
www.jainelibrary.org