SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ दशवैका हारि-वृत्ति ॥११३॥ खयकोढादीहिं रोगेहिं दारिदेण य अभिभूया दीसन्ति, एसा तइया णिव्वेयणी, इयाणिं चउत्थी णिवेयणी, ४३ क्षुल्लिकापरलोए दुचिण्णा कम्मा परलोए चेव दुहविवागसंजुत्ता भवंति, कहं ?, जहा पुब्बि दुचिण्णेहिं कम्महिं जीवा चारकथा० संडासतुंडेहिं पक्खीहिं उववजंति, तओतेणरयपाउग्गाणि कम्माणि असंपुण्णाणि ताणि ताए जातीए पूरिति, आक्षेपपूरिऊण नरयभवे वेदेन्ति, एसा चउत्था निव्वेयणी गया, एवं इहलोगो परलोगो वा पण्णवयं पड्डुच्च भवइ, ण्याद्या तत्थ पन्नवयस्स मणुस्सभवो इहलोगो अवसेसाओ तिपिणवि गईओ परलोगोत्ति गाथाभावार्थः ॥ इदानी- धर्मकथाः मस्या एव रसमाह-स्तोकमपि प्रमादकृतम्-अल्पमपि प्रमादजनितं कर्म-वेदनीयादि 'साहिजईत्ति कथ्यते यत्र नियमात्-नियमेन, किंविशिष्टमित्याह-'प्रभूताशुभपरिणामं बहुतीव्रफलमित्यर्थः, यथा यशोधरादीनामिति कथाया निदिन्या रसः-एष निष्यन्द इति गाथार्थः संक्षेपतः । संवेगनिर्वेदनिबन्धनमाह-सिद्विश्च देवलोकः सुकुलोत्पत्तिश्च भवति संवेगः, एतत्प्ररूपणं, संवेगहेतुत्वादिति भावः, एवं नरकस्तिर्यग्योनिः कुमानुषत्वं च निर्वेद इति गाथार्थः। आसां कथानां या यस्य कथनीयेत्येतदाह-विनयेन चरति वैनयिक: १क्षयकुष्ठादिभी रोगैर्दारिद्येण चाभिभूता दृश्यन्ते, एषा तृतीया निवेदनी, इदानी चतुर्थी निवेदनी-परलोके दुश्चीर्णानि कर्माणि परलोक एव दुःखवि| पाकसंयुकानि भवन्ति, कथं ?, यथा पूर्व दुश्चीर्णैः कर्मभिर्जावाः संदंशतुण्डेषु पक्षिषु उत्पद्यन्ते, ततस्ते नरकप्रायोग्याणि कर्माणि असंपूर्णानि तानि तस्यां जाती पूरयन्ति, पूरयित्वा नरकभवे वेदयन्ति, एषा चतुर्थी निवेदनी गता, एवं इहलोकः परलोको वा प्रज्ञापकं प्रतील भवति, तत्र प्रज्ञापकस्य मनुष्यभव इहलोकः अवशे- ॥११३॥ पास्तिस्रोऽपि गतयः परलोक इति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy