________________
Jain Educat
त्यादि, दर्शनर्द्धिः प्रशमादिरूपा, तथा - “सम्मदिट्ठी जीवो विमाणवजं ण बंधए आउं । जइवि ण सम्मत्तजढो अहव ण बद्धाउओ पुष्वि ॥ १ ॥" इत्यादि, उपदिश्यते - कथ्यते खलु यत्र प्रक्रमे कथायाः संवेजन्या रसो निष्यन्द एष इति गाथार्थः । उक्ता संवेजनी, निवेदनीमाह-पापानां कर्मणां चौर्यादिकृतानामशुभवि - | पाकः - दारुणपरिणामः कथ्यते यत्र - यस्यां कथायामिह च परत्र च लोके - इहलोके कृतानि कर्माणि इहलोक एवोदीर्यन्ते इति, अनेन चतुर्भङ्गिकामाह, कथा तु निर्वेदनी नाम, निर्वेद्यते भवादनया श्रोतेति निवेदनी एष गाथाक्षरार्थः । भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम् - इयाणिं निव्वेयणी, सा चउव्विहा, तंजहाइहलोए दुचिण्णा कम्मा इहलोए चेव दुहविवागसंजुत्ता भवन्तित्ति, जहा चोराणं पारदारियाणं एवमाइ एसा पढमा निव्वेयणी, इयाणिं बिइया, इहलोए दुचिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवन्ति, कहं ?, जहा नेरइयाणं अन्नस्मि भवे कयं कम्मं निरयभवे फलं देइ, एसा बिइया निव्वेयणी गया, इयाणीं तइया, पर| लोए दुचिण्णा कम्मा इहलोए दुहविवागसंजुत्ता भवंति, कहं ?, जहा बालप्पभितिमेव अंतकुलेसु उप्पन्ना
१ सम्यग्दृष्टिर्जीवो विमानवजे न बनात्यायुः । यदि नैव त्यक्तसम्यक्तवोऽथवा न पूर्व बद्धायुष्कः ॥ १ ॥ २ इदानीं निर्वेदनी, सा चतुर्विधा, तयथा-इहलोके दुखीर्णानि कर्माणि इहलोक एव दुःखविपाकसंयुक्तानि भवन्तीति यथा चौराणां पारदारिकाणां एवमायेषा प्रथमा निर्वेदनी, इदानीं द्वितीया – इहलोके | दुखीर्णानि कर्माणि परलोके दुःखविपाकसंयुक्तानि भवन्ति, कथं ?, यथा नैरयिकैरन्यस्मिन् भवे कृतं कर्म निरयभवे फलं ददाति, एषा द्वितीया निर्वेदनी गता, इदानीं तृतीया, परलोके दुखीर्णानि कर्माणि इहलोके दुःखविपाकसंयुक्तानि भवन्ति, कथं ?, यथा बाल्यात्प्रभृत्येवान्तकुलेषूत्पन्नाः
National
For Private & Personal Use Only
www.jainelibrary.org