SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ AAKASCARRANGAROER जे अज्झयणे भणिआ भिक्खुगुणा तेहि होइ सो भिक्खू । वण्णेण जञ्चसुवण्णगं व संते गुणनिहिमि ॥ ३५५ ॥ येऽध्ययने भणिता भिक्षुगुणा अस्मिन्नेव प्रक्रान्ते जिनवचने चित्तसमाध्यादयः तैः करणभूतैः सद्भिर्भवत्यसौ भिक्षुर्नामस्थापनाद्रव्यभिक्षुव्यपोहेन भावभिक्षुः, परिशुद्धभिक्षावृत्तित्वात् । किमिवेत्याह-वर्णेन' पीतलक्षणेन 'जात्यसुवर्णमिव परमार्थसुवर्णमिव 'सति गुणनिधौं' विद्यमानेऽन्यस्मिन् कषादौ गुणसंघाते, एतदुक्तं भवति-यथाऽन्यगुणयुक्तं शोभनवर्ण सुवर्ण भवति तथा चित्तसमाध्यादिगुणयुक्तो भिक्षणशीलो भिक्षुर्भवतीति गाथार्थः ॥ व्यतिरेकतः स्पष्टयति जो भिक्खू गुणरहिओ भिक्खं गिण्हइ न होइ सो भिक्खू । वण्णेण जुत्तिसुवण्णगं व असई गुणनिहिम्मि ॥ ३५६ ॥ यो भिक्षुः 'गुणरहितः' चित्तसमाध्यादिशून्यः सन् भिक्षामटति न भवत्यसौ भिक्षुर्भिक्षाटनमात्रेणैव, अपरिशुद्धभिक्षावृत्तिवात्, किमिवेत्याह-वर्णन युक्तिसुवर्णमिव, यथा तद्वर्णमात्रेण सुवर्ण न भवत्यसति 'गुणनिधौ' कषादिक इति गाथार्थः ॥ किंच उद्दिट्टकयं भुंजइ छक्कायपमहओ घरं कुणइ । पञ्चक्खं च जलगए जो पियइ कह नु सो भिक्खू ? ॥ ३५७ ॥ उद्दिश्य कृतं भुङ इत्यौद्देशिकमित्यर्थः, षट्कायप्रमर्दकः-यत्र कचन पृथिव्याद्युपमईकः, गृहं करोति संभवत्येवैषणीयालये मूर्छया वसतिं भाटकगृहं वा, तथा 'प्रत्यक्षं च उपलभ्यमान एव 'जलगतान्' For Private & Personal Use Only Jain Education in Twittainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy