________________
4-
6
दशवैका० हारि-वृत्तिः ॥१४८॥
भवं, रागेण होइ । द्रव्यादिचतुर्भङ्गी वियम्-दव्वओ णामेगे मेहुणे णो भावओ१ भावओ णामेगे णो ४ षड़जीवदव्वओ २ एगे व्वओवि भावओवि ३ एगे णो दव्वओ णो भावओ४, तत्थ अरत्तदुट्ठाए इत्थियाए । निकाध्य बला परिभुजमाणीए दब्बओ मेहुणं णो भावओ, मेहुणसण्णापरिणयस्स तदसंपत्तीए भावओ णो दवओ, जीवस्वरूप एवं चेव संपत्तीए दव्वओऽवि भावओवि, चरमभंगो पुण सुन्नो ॥
अहावरे पंचमे भंते ! महव्वए परिग्गहाओ वेरमणं, सव्वं भंते ! परिग्गहं पच्चक्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगिहिजा नवऽन्नेहिं परिग्गहं परिगिण्हाविजा परिग्गहं परिगिण्हतेऽवि अन्ने न समणुजाणिज्जा जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न
कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरि१ द्रव्यतो नामैकं मैथुनं न भावतः १ भावतो नामैकं न द्रव्यतः २ एकं द्रव्यतोऽपि भावतोऽपि ३ एकं न द्रव्यतो न भावतः ४ । तत्र अरक्तद्विष्टायाः लिया बलात् परिभुज्यमानाया द्रव्यतो मैथुनं न भावतः, मैथुनसंज्ञापरिणतस्य तदसंपत्तौ भावतो न द्रव्यतः, एवमेव संपत्ती द्रव्यतोऽपि भावतोऽपि, चरमभङ्गः पुनः शून्यः.
H
॥१४८॥
JainEducation
For Private Personal use only
jainelibrary.org