SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ REACH हामि अप्पाणं वोसिरामि । पंचमे भंते! महव्वए उवट्टिओमि सव्वाओ परिग्गहाओ वेरमणं ५॥ (सू०७) उक्तं चतुर्थं महाव्रतं, साम्प्रतं पञ्चममाह-'अहावरे इत्यादि, अथापरस्मिन् पश्चमे भदन्त! महाव्रते परिग्रहाद्विरमणं, सर्व भदन्त ! परिग्रहं प्रत्याख्यामीति पूर्ववत् । तद्यथा-अल्पं वेत्याद्यवयवव्याख्यापि पूर्ववदेव,3|| नैव खयं परिग्रहं परिगृह्णामि नैवान्यैः परिग्रहं परिग्राहयामि परिग्रहं परिगृह्णतोऽप्यन्यान्न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत्, विशेषस्त्वयम्-परिग्रहश्चतुर्विधः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतः सर्वद्रव्येषु क्षेत्रतो लोके कालतो रात्र्यादौ भावतो रागद्वेषाभ्याम् , अन्यद्वेषे परिग्रहोपपत्तेः । द्रव्यादिचतुर्भङ्गी पुनरियम्-दव्वओ नामेगे परिग्गहे णो भावओ१ भावओ णामेगे णो दव्वओ२ एगे दवओवि भावओऽवि ३ एगे णो दवओ णो भावओ८। तत्थ अरत्तदुहस्स धम्मोवगरणं दव्वओ परिग्गहो णो भावओ, मुच्छियस्स तदसंपत्तीए भावओ ण दव्वओ, एवं चेव संपत्तीए दवओऽवि भावओऽवि, चरमभंगो उण सुन्नो॥ . १ द्रव्यतो नामैकः परिग्रहो नो भावतः १ भावतो नामैको नो द्रव्यतः २ एको द्रव्यतोऽपि भावतोऽपि ३ एको नो द्रव्यतो नो भावतः ४ । तत्रारकद्विष्टस्य | माधर्मोपकरणं द्रव्यतः परिग्रहो नो भावतः, मूञ्छितस्य तदसंपत्ती भावतो नो द्रव्यतः, एवमेव संपत्ती द्रव्यतोऽपि भावतोऽपि, चरमभाः पुनः शुन्यः. ERS en Education For Private Personal Use Only ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy